________________
समराइचकहा।
सत्तमो भवो।
तस्स सयलन्तेउरपहाणा जयसुन्दरी नाम भारिया । स इमीए सह विसवमुहमणुहवन्तो चिटइ।
इओ य सो आरणकप्पवासी देवो अहाउयं पालिऊण तओ चुओ समाणो जवसुन्दरीए गम्भंमि उपवनो त्ति । दिवो य णाए सुविणयंमि तीए चेव रयणीए पहायसमयमि कणयमयतुङ्गदैण्डो अणेयरयणभूसिओ देवदूसावलम्बियपडाओ महरपवणन्दोलिरो निवासो व्य रम्मयाए भूसणं विय नहयलस्स उप्पत्ती विय विम्हयाणं चक्करयणचूडामणी महाधओ वैयणेग यरं पविसमाणो त्ति । पासिऊण तं सुहविउद्धा एसा । सिट्ठो य णाए जहाविहिं दइयस्स । हरिसवसपयट्टपुलपण भणिया य जेणं । सुन्दरि, सयलनरिन्दकेउभूओ पुत्तो ते भविस्सइ । पडिस्सुयमिमीए । अहिययरं परितुहा एसा । तओ य सविसेस तिवग्गसंपायणरयाए पत्तो पसूइसमओ। पसूया एसा । जाओ से दारो। निवेइयं च राइणो अमरसेणस्त हरिसमइनामाए चेडियाए, जहा 'महाराय, देवी जयसुन्दरी
यो मानविक्रमधनः प्रसाधिताशेपदिग्वधूभयेन । ईर्ष्याव्याकुलयेव नित्यमेव लक्ष्म्योपगूढः ।। तस्य सकलान्तःपुरप्रधाना जयसुन्दरी नाम भार्या । सोऽनया सह विषयसुखमनुभवन् तिष्ठति ।
इतश्च स आरणकल्पवासी देवो यथायुः पालयित्वा ततश्च्युतः सन् जयसुन्दो गर्भ उपपन्न इति । दृष्टश्चानया स्वप्ने तस्यामेव रजन्यां प्रभातसमये कनकमयतुङ्गदोऽनेकरत्नभूषितो देवदूष्यावलम्बितपताको मधुरपवनान्दोलनशीलो निवास इव रम्यताया भूषणमिव नभस्तलत्य उत्पत्तिरिव विस्मयानां चक्र रत्नच् हामणिमहाध्वजो बदनेनोदरं प्रविशन्निति । दृष्ट्वा तं सुखविबुद्धेषा । शिप्रश्चानया यथाविधि दयिताय । हर्णवशप्रवृत्तपुलकेन भणिता च तेन । सुन्दरि! सकलनरेन्द्रकेतुभूतः पुत्रस्ते भविष्यति । प्रतिश्रुतमनया । अधिकतरं परितुष्टैषा । ततश्च सविशेष त्रिवर्गसंपादनरतायाः प्राप्तः प्रसूतिसमयः । प्रसूतैषा । जातस्तस्य दारकः । निवेदितं च राज्ञोऽमर
१-मणुहविसु ति क। २ सिमिणयमिक । ३ कणयतुंग-ख । ४ डंडो क। ५ वयणेण उयरं क। ६ जहाविहं क। ७ ते पुत्तो ख ।
Jain Educa
t
ional
For Private & Personal Use Only
Dinelibrary.org