SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अट्रमा समराइच्च-IP कही। ॥७७९ RERARIERRERA एयं सोऊण देवो पमाणं ति । महातवस्सि त्ति हरिसिओ कुमारो । गओ तस्स बन्दणनिमित्तं सह विग्गहेण पहाणपरियणेण य। दिवो य ण तदिवसमेव गुणसंभवंमि उजाणे। धम्मो व मुत्तिमन्तो आयरिओ विजयधम्मो त्ति ॥ 18 भवो। सुमणाणन्दियविबुहो बहुसउणनिसेवियो अमयसारो । चत्तभवखीरसायरनिलयरई तियसविडवो व्व ॥ उयहि ब धीरगरुओ सूरो ब पणासियाखिलतमोहो । चन्दो व सोमलेसो जिणिन्दवयणं व अकलङ्को॥ |॥७७९॥ भवठिइनिसाए जेण य वियलियतावेण भव्यकमलाण । निण्णासिओ असेसो अउव्वसूरेण तमनिवहो । दहण य तं जाओ सुहपरिणामो ददं कुमारस्स । परिचिन्तियं च णेणं अहो णु खलु एस कयउण्णो॥ प्रमाणमिति । महातपस्वी हृष्टः कुमारः । गतस्तस्य बन्दनानिमित्तं सह विग्रहेण प्रधानपरिजनेन । दृष्टस्तेन तद्दिवसे एव गुणसंभवे उद्याने । धर्म इव मूर्तिमान् आचार्यों विजयधर्म इति । सुमनसाऽऽनन्दितविबुधो बहुशकुन (सगुण) निषेवितोऽमृतसारः । त्यक्तभवक्षीरसागरनिलयरतित्रिदशविटप इव ॥ (आचार्यपक्षे सुमनसा-प्रशस्तमनसा आनन्दिता विबुधाः पण्डिता येन, बहुसगुणैः-बहुभिर्गुणवद्भिः पुरुषै निषेवितः, त्यक्ता भवक्षीरसागरस्य निलये रतिर्येन, अमृतं मोक्षस्तदेव सारो यस्य । कल्पवृक्षपक्षे सुमनसा पुष्पेण आनन्दिता विबुधा देवा येन बहवः शकुनाः पक्षिणस्तैर्निषेवितः, अमृतो रसस्तेन सारः, भव इव क्षीरसागरः, विस्तीर्णत्वात् , त्यक्ता भवक्षीरसागरस्य निलये रतिर्येन) उदधिरिव धीरगुरुकः सूर इव प्रणाशिताखिलतमओघः । चन्द्र इव सौम्यलेश्यो जिनेन्द्रवचनमिवाकलङ्कः । भवस्थितिनिशायां येन च विगलिततापेन भव्यकमलानाम् । निर्णाशितोऽशेषोऽपूर्वसूरेण तमोनिवहः । दृष्ट्वा च तं जातः शुभपरिणामो दृढं कुमारस्य । परिचिन्तितं च तेन अहो नु खल्वेष कृतपुण्यः ।। AAACHAAR Jain Education onal For Private & Personal Use Only HTahelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy