________________
अट्रमा
समराइच्च-IP कही।
॥७७९
RERARIERRERA
एयं सोऊण देवो पमाणं ति । महातवस्सि त्ति हरिसिओ कुमारो । गओ तस्स बन्दणनिमित्तं सह विग्गहेण पहाणपरियणेण य। दिवो य ण तदिवसमेव गुणसंभवंमि उजाणे। धम्मो व मुत्तिमन्तो आयरिओ विजयधम्मो त्ति ॥
18 भवो। सुमणाणन्दियविबुहो बहुसउणनिसेवियो अमयसारो । चत्तभवखीरसायरनिलयरई तियसविडवो व्व ॥ उयहि ब धीरगरुओ सूरो ब पणासियाखिलतमोहो । चन्दो व सोमलेसो जिणिन्दवयणं व अकलङ्को॥ |॥७७९॥ भवठिइनिसाए जेण य वियलियतावेण भव्यकमलाण । निण्णासिओ असेसो अउव्वसूरेण तमनिवहो ।
दहण य तं जाओ सुहपरिणामो ददं कुमारस्स । परिचिन्तियं च णेणं अहो णु खलु एस कयउण्णो॥ प्रमाणमिति । महातपस्वी हृष्टः कुमारः । गतस्तस्य बन्दनानिमित्तं सह विग्रहेण प्रधानपरिजनेन ।
दृष्टस्तेन तद्दिवसे एव गुणसंभवे उद्याने । धर्म इव मूर्तिमान् आचार्यों विजयधर्म इति ।
सुमनसाऽऽनन्दितविबुधो बहुशकुन (सगुण) निषेवितोऽमृतसारः । त्यक्तभवक्षीरसागरनिलयरतित्रिदशविटप इव ॥ (आचार्यपक्षे सुमनसा-प्रशस्तमनसा आनन्दिता विबुधाः पण्डिता येन, बहुसगुणैः-बहुभिर्गुणवद्भिः पुरुषै निषेवितः, त्यक्ता भवक्षीरसागरस्य निलये रतिर्येन, अमृतं मोक्षस्तदेव सारो यस्य । कल्पवृक्षपक्षे सुमनसा पुष्पेण आनन्दिता विबुधा देवा येन बहवः शकुनाः पक्षिणस्तैर्निषेवितः, अमृतो रसस्तेन सारः, भव इव क्षीरसागरः, विस्तीर्णत्वात् , त्यक्ता भवक्षीरसागरस्य निलये रतिर्येन)
उदधिरिव धीरगुरुकः सूर इव प्रणाशिताखिलतमओघः । चन्द्र इव सौम्यलेश्यो जिनेन्द्रवचनमिवाकलङ्कः । भवस्थितिनिशायां येन च विगलिततापेन भव्यकमलानाम् । निर्णाशितोऽशेषोऽपूर्वसूरेण तमोनिवहः । दृष्ट्वा च तं जातः शुभपरिणामो दृढं कुमारस्य । परिचिन्तितं च तेन अहो नु खल्वेष कृतपुण्यः ।।
AAACHAAR
Jain Education
onal
For Private & Personal Use Only
HTahelibrary.org