SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ मराइच्च अट्टमो । भवो। ॥७८०॥ ॥७८०॥ BARSHASHISHASHAASARASRA जो सव्वसङ्गचाई जो परपीडानियत्तवावारो । जो परहियकरणरई जो संसाराउ निम्विन्नो ॥ ता वन्दामि अहमिणं भयवन्तं तह य पज्जुवासामि । साहूण दंसणं पि हु नियमा दुरियं पणासेइ ॥ एवं च चिन्तिऊणं विहिणा सह विगहेण तो भयवं । अहिवन्दिओ य णेणं आयरिओ सपरिवारो ति ॥ तेण वि य धम्मलाहो तस्स को मोक्खसोखलाहस्स । जो निरुवमसुहकारणमउवचिन्तामणीकप्पो । उवविससु ति य भणिओ गुरुणा चरणन्तिए तो तस्स । उपविट्ठो उ कुमारो विग्गहपरिवारपरियरिओ ।। एत्थन्तरंमि सहसा गयणाओ दिव्वरूवसंपन्नो । तत्थागओ पहट्ठो जुइमं विजाहरकुमारो । अह वन्दिऊण य गुरुं भणियमणेण भयवं महन्तं मे । 'कोई तुह वुत्तन्ते कहिओ जो संपयं तुमए । यः सर्वसङ्गत्यागी यः परपीडानिवृत्तव्यापारः । यः परहितकरणरतियः संसाराद् निर्विण्णः ।। ततो वन्देऽहमिमं भगवन्तं तथा च पर्युपासे । साधूनां दर्शनमपि खलु नियमाद् दुरितं प्रणाशयति ।। एवं च चिन्तयित्वा विधिना सह विग्रहेण ततो भगवान् । अभिवन्दितश्च तेन आचार्यः सपरिवार इति । तेनापि च धर्मलामस्तस्य कृतो मोक्षसौख्यलाभस्य । यो निरुपमसुखकारणमपूर्वचिन्तामणिकल्पः । उपविशेति च भणितो गुरुणा चरणान्तिके ततस्तस्य । उपविष्टस्तु कुमारो विग्रहपरिवारपरिकरितः ॥ अत्रान्तरे सहसा गगनाद् दिव्यरूपसंपन्नः । तत्रागतो प्रहृष्टो द्युतिमान् विद्याधरकुमारः ।। अथ वन्दित्वा गुरुं भणितमनेन भगवन् ! महद् मे । कुतूहलं तव वृत्तान्ते कथितो यः साम्प्रतं त्वया । १ कोह (दे.) कुतूहलम् । SASIAAAAAABAR Jain Education Bonal For Private & Personal Use Only wiatimelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy