________________
मराइचकहा ।
७९८ ॥
Jain Education
1
1
I
कम्मो । समागओ वेत्तॄण भौयणं । निरूवियं देवउले, जांव न दिट्टो ति । तओ पुच्छिया मालागांरा । पिसुणियमणेहिं, जहा 'गहिओ संपयं चैव एत्थ देवउलाओ चोरो बाबाइओ य; ता निरूवेहि तत्थ; जइ कोउगेण गओ' त्ति । निरूविओ वज्झथामे । ओ परं 'एस दिट्ठोत्ति भणिऊण निवडिओ घरणिव तत्तत्वालुयागओ विय मच्छओ तडफडिओ धराए । उडिऊण सिलाओ अपायं वहिउमादत्तोति । धरिओ पेच्छयजणेहिं । फुट्टो य एस वइयरो लोए । तओ आयण्णिओ जसाइच्चेण । देणि वेत्तूण आगओ एसो । दिट्ठो णेण अरुणदेवो पञ्चभिन्नाओ य । 'अहो मे अहन्नय' त्ति मुच्छिओ सह देइणीए । समासासिओ परियणेण । भणियं जसाइच्चेण | कहाणि मे नीसारेह । न सक्कुणोमि एयं सोयसंतात्रं विसडिउं; ता परिचएमि जीवियं ति । सवणपरंपराए एयं सोऊण कुविओ दण्डवासियाण राया । भणियम णेहिं । देव, सलोत्तओ एम दिट्ठो, न उण अम्हे जोइणो ति । पचाइओ किमपि भोजनजातमिति ! ततः प्रतिश्रुतमनेन । गतश्चाहं पापकर्मा । समागतो गृहीत्वा भोजनम् । निरूपितं देवकुलम्, यावन्न दृष्ट इति । ततः पृष्टा मालाकाराः । पिशुनितमेभिः, यथा 'गृहीतः साम्प्रतमेवात्र देवकुलाच्चौरो व्यापादितश्च ततो निरूपय तत्र, यदि कौतुकेन गतः ' इति । निरूपितो वयस्थाने । अतः परं 'एष दृष्टः' इति भणित्वा निपतितो धरणीपृष्ठे तमवालुकागत इव मत्स्यो व्याकुलितो धरायाम् । उत्थाय शिलाया आत्मानं घातयितुमारब्ध इति । धृतः प्रेक्षकजनैः । स्फुटितचैष व्यतिकरो लोके । ततः आकर्णितो यश आदित्येन । देविनीं गृहीत्वा आगत एषः । दृष्टस्तेनारुणदेवः प्रत्यभिज्ञातश्च । 'अहो मेऽधन्यता' इति मूच्छितः सह देविन्या । समाश्वासितः परिजनेन । भणितं यश आदित्येन । काष्ठानि मे निःसारयत । न शक्नोम्येतं शोकसंतापं विसोढुम्, ततः परित्यजामि जीवितमिति । श्रवणपरं परयैतच्छ्रुत्वा कुपितो दण्डपाशिकेभ्यो राजा । भणितमेभिः -देव ! सलोप्नक एष दृष्टः, न पुनर्वयं योगिन इति । प्रत्यायितस्तै राजा । समागतो
१ तडफडिओ (दे.) व्याकुलितो विलुठितो वा ।
ational
For Private & Personal Use Only
सतमो भवो ।
॥७१८ ॥
www.jainelibrary.org