________________
कहा।
॥७१७॥
॥७१७॥
5453
तत्थ गओ त्ति । तओ संखुद्धो महेसरो । भणियं च णेण । भद्दा भद्दा, कहिं तं वज्झथाम । साहियं मालिएहिं। विसण्णचित्तो गओ महेसरो। दिट्ठो य णेण सूलियाविभिन्नदेहो दारुणं अपत्थमणुहवन्तो अरुणदेवो । 'हा सेट्टिपुत्त' ति भणमाणो निवडिओ महेसरो । मुच्छिओ य एसो। कोउयाणुयम्पाहि समासासिओ पेच्छयजणेहिं । पुच्छिोयणेहिं । अज, को एसो सेहिपुत्तो त्ति । तओ सगग्गयं
भणियं महेसरेण । हन्त, फिमेयाए कहाए । निवत्तं कहाणयं । एसो खु तामलित्तितिलयभूयस्स पुत्तो कुमार देवस्स इह नयरवत्थव्व- | | यस्स जामाउओ जसाइच्चस्स वहणभङ्गेण विउत्तपरियणो अज्जेव इमं नयरमागओ त्ति । भणिओ य मए । कुमार, एत्थ भवओ ससुर
कुलं ति; तातहिं पविसम्ह । तो जम्पियमणेण । अज, न जुत्तो मे एयावत्थगयस्स ससुरकुलपवेसो। मए भणियं । कुमार, जइ एवं, | ता चिट्ठ ताव तुमं एत्थ देवउले, जाव आणेमि हट्टाओ अहं किंपि भोयणजायं ति । तओ पडिस्सुयमणेण । गओ य अहयं पावन दृष्टो भवभिः । तैर्भणितम्-आर्य ! न दृष्टः । गृहीतोऽत्र चौरः, साम्प्रतं व्यापादितश्च । ततो न जानीमो यदि कौतुकेन तत्र गत इति । ततः संक्षुब्धो महेश्वरः । भणितं च तेन-भद्र ! भद्र ! कुत्र तद् वध्यस्थानम् । कथितं मालिकैः । विषण्णचित्तो गतो महेश्वरः । दृष्टस्तेन शुलिकाविभिन्नदेहो दारुणामवस्थामनुभवन्नरुणदेवः । 'हा श्रेष्ठिपुत्र' इति भणन् निपतितो महेश्वरः मूचितश्चैषः । कौतुकानुकम्पाभ्यां समाश्वासितः प्रेक्षकजनैः । पृष्टश्च तैः-आर्य ! क एष श्रेष्ठिपुत्र इति । ततः सगद्ग भणितं महेश्वरेण-हन्त किमेतया कथया। निवृत्तं कथानकम् । एष खलु तामलिप्तीतिलकभूतस्य पुत्रः कुमारदेवस्येह नगरवास्तव्यस्य जामातृको यश आदित्यस्य वहनभङ्गेन वियुक्तपरिजनोऽयवे नगरमागत इति । भणितश्च मया-कुमार ! अत्र भवतः श्वसुरकुलमिति, ततस्तत्र प्रविशावः । ततो जल्पितमनेन-आर्य ! न युक्तो मे एतदवस्थागतस्य श्वसुरकुलप्रवेशः । मया भणितम् -कुमार ! यो ततस्तिष्ठ तावत् त्वमत्र देवकुले, यावदानयामि हट्टादह
१ निवृत्तं ध।
Jain Educati
v
ational
For Private & Personal Use Only
M
inelibrary.org