________________
स
.
समराइच
| सत्तमो
KAL
भवो
॥७१६॥
X॥७१६॥
-
-
बच्चसि । तओ हत्थाओ चेव निवडिया छुरिया । गहिओ दण्डवासिएहिं । भणियं च णेण । अज्ज, किंमए कयं । दण्डवासिएहि भणियं । जं देव्वचोइया करन्ति; ता समप्पेहि तं कडयजुयलं । अरुणदेवेण भणियं । अन्ज, न याणामि कडयजुवलं ति । तओ कुविया दण्डवासिया । ताडिओ य णेहिं । भयाभिभूयस्स अजत्तगोवियं पडियं कडयजुयलं । गहियं दण्डवासिएहिं । नियमिओ एसो । नीओ नरवइसमीवं । साहिओ एस वइयरो नरवइस्स । सरित्थं पेच्छि ऊण अजायसङ्केण भणियं राइणा । नेह, मूलाए भिन्दह त्ति । तओ नरवइसमाएसाणन्तरमेव नीओ वज्झत्थाम ति । भिन्नो सूलियाए।
एत्थन्तरंमि घेत्तूण भोयणं आगओ महेसरो । निरूवियं देवउलं । न दिट्ठो अरुणदेवो। गवेसिओ आसनदेसेसु. तहवि न दिट्ठो त्ति । आउलीहओ महेसरो। पुच्छिया णेण देवउलसमीवारामवासिणो मालिया। भो एवंविहो सेहिपुत्तो इमाओ देवउलाओ कुओइ गच्छमाणोन दिवो भवन्तेहिं । तेहि भणियं । अज्ज, न दिट्ठो गहिओ एत्य चोरो, संपयं वाबाइओ य । ता न याणामो जइ कोउरण निपतिता छुरिका । गृहीतो दण्डपाशिकः । भणितं च तेन-आर्य ! किं मया कृतम् । दण्डपाशिकमणितम्-यदू देवचोदिताः कुर्वन्ति, ततः समर्पय तत्कटकयुगलम् । अरुणदेवेन भणितम्-आर्य ! न जानामि कटकयुगलमिनि । ततः कुपिता दण्डपाशिकाः । ताडितश्च तैः । भयाभिभूतस्यायत्नगोपितं पतितं कटकयुगलम् । गृहीतं दण्डपाशिकः । नियमित एषः । नीतो नरपतिसमीपम् । कथित एष व्यतिकरो नरपतये । सरिक्थं प्रेक्ष्याजातशङ्केन भणितं राजा-नयत, शलया भिन्तेति । ततो नरपतिसमादेशानन्तरमेव नीतो वध्यस्थानमिति । भिन्नः शलिकया । ___ अत्रान्तरे गृहीत्वा भोज नमागतो महेश्वरः । निरूपितं देवकुलम् । न दृष्टोऽरुणदेवः । गवेषित आसन्नदेशेषु, तथापि न दृष्ट इति । आकुलीभूतो महेश्वरः । पृष्टास्तेन देवकुलसमीपारामवासिनो मालिकाः । भो! एवंविधः श्रेष्ठिपुत्रोऽस्माद् देवकुलात कुतश्चिद् गच्छन्
-
-
--
Jain Educat
ational
For Private & Personal Use Only
d
ainelibrary.org