________________
समराइच
कहा ।
॥७१५॥
Jain Educatio
1
तकराणुसारेण । तकरो विदुयगमणखीणसती साससमाब्रियाणणो 'न चएमि अओ परं पलाइउं' ति पुत्रभण्डियं चेव पविट्ठो तं जिण देवउलं, जत्य अरुण देवो ति । एत्थन्तरंमि य उइण्णं अरुण देवस्स पुण्यभत्रसंचियं, जहा 'तर्हि गया चैव सूलियाए भिन्ना तुमं, या वेळा म्हाणं छुहाभिभूयाणं' एवंविश्वयणदुच्चरियपच्चयं संक्रिलिकम्मं । तकरो वि य 'एस एत्थ उत्राओ' र्त्ति अरुणदेवसमी मेल्लिंऊण कडयजुवलयस गाहं छुरियं पुत्रभण्डियं चेव अहिडिओ अन्धयारसंगयं सिहरदेसं । उद्विओ अरुणदेवो । दिमणेण कडयजुवलं छुरिया य । क्रम्मपरिणइवसेण गहियं च णेण । 'नूणमेयं देवयाविइन्नं' ति सङ्गोवियं उड्डियाए । गहिया छुरिया । 'एसा पूर्ण कहूं' ति नियन्तस्स समागया दण्डवासिया । ते पेच्छिऊण संबुद्धो अरुणदेवो । भणिओ य णेर्हि । अरे दुरायार, कहिं तुमारब्धः दृष्ट उद्यानपाल्या । आक्रन्दितं च तया । धाविता दण्डपाशिकाः । पलाथितस्तस्रः । दण्डपाशि: । धा तस्करानुसारेण । तस्करोऽपि द्रुतगमनक्षीणशक्तिः श्वाससमापूरिताननो 'न शक्नोतः परं पलायितुम् इति पूर्वभाण्डिकमेव प्रविष्टस्तद् जीर्णदेवकुलम्, यत्रारुणदेव इति । अत्रान्तरे चोदीर्णमरुणदेवस्य पूर्वभव संचितम् यथा 'तत्र गतैव शूलिकया मिन्ना त्वम्, fatar dosti भिभूतानाम्' एवंविधवचनदुश्चरितप्रत्ययं संक्लिष्टकर्म । तस्करोऽपि च 'एषोऽत्रोपायः' इति अरुणदेवसमीपे मुक्त्वा कटकयुगलसनाथां छुरिकां पूर्वभाण्डिकमेवाधिष्ठितोऽन्धकारसंगतं शिखा देशम् । उत्थितोऽरुणदेवः । मनेन कटकयुगलं छुरिका च। कर्मपरिणतिवशेन गृही च तेन । 'नूनमेतद् देवतावितीर्णम्' इति संगोपितमूविकायाम् । गृहीता छुरिका | 'एवा पुनः कथम् ' इति निरूपयतः समागता दण्डपाशिका । तान् प्रेक्ष्य संक्षुधोऽरुणदेवः । भणितश्च तैः - अरे दुराचार ! कुत्र ब्रजसि । ततो
१त्ति वितिय डे. श । २ मुचे छड - अवहेड - मेल्ल- उस्सिक रेअत्र लिन्छ- धडाडाः || ८|४|११|| इति मेल्लादेशः । उडिया (दे.) वस्त्रविशेषः । ३ उट्टियाए डे. ज्ञा. उडियाए पा. ज्ञा. ।
tional
For Private & Personal Use Only
सत्तमो भवो ।
॥७१५ ।।
nelibrary.org