SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सत्तमो भवो। ॥७१४॥ मराइच- IG भवओ ससुरकुलं ति; ता तहिं पविसम्ह । अरुणदेवेण भणियं । अन्ज, न जुत्तो मे एयावत्थगयस्स ससुरकुलपवेसो। महेसरेण कहा। भणियं । कुमार, जइ एवं, ता चिटु ताव तुम एन्थ देवउले, जाव आणेमि हट्टाओ अहं किश्चि भोयगजायं ति । पडिस्सुयमरुग देवेणं । तओ महेसरो पविटो पाडलावहं । नुवन्नो अरुण देवो तत्थ देवउले । अद्धाणखेएण य समागया से निदा । ॥७१४॥ एत्यन्तरंमि उइण्णं देइणीए पुनभव पश्चियं 'तुज्झ पुण छिन्ना हत्थ त्ति, जेग सिक्कयाओ वि गिहिऊग संयं न भुञ्जसि' त्ति एवंविहवयणदुच्चरियपच्चयं सङ्किलिट्टकम्मं । भवणु जाणसंठिया गहिया तकरेण । दिटुं से महामहग्धं माणिक कडयजुवलं । अद्धगहियमणेणं जाव अगाढत्तणेणं न तीरइ गेण्हिउं, कडिया णेग छुरिया । गुंजियं से वयणं, छिन्ना य हत्था । गेण्हिऊण कडयजुयलं पलाइउमारखो। दिवो उज्जाणवालीए । अकन्दियं च णाए।धाविया दण्डवासिया। पलाणो तकरो। दिछोय दण्डवासिएहिं । धाविया एए | समागतः पाटलापथम् । भणितश्च महेश्वरेण-कुमार ! अत्र भवतः श्वपुरकुलमिति, ततस्तत्र प्रविशावः । अरुणदेवेन भणितम्-आर्य! न युक्तो मे एतदवस्थागतस्य श्वसुरकूलपवेशः । महेश्वरेण भणितम्-कुमार! यद्ये ततस्तिष्ठ तावत् त्वमत्र देवकुले यावदानयामि हट्टादहं किंचिद् भोजनजातमिति । प्रतिश्रुतमरुणदेवेन । ततो महेश्वरः प्रविष्टः पाटलापथम् । निपन्नो (शयितो) ऽरुणदेवस्तत्र देवकुले । अध्वखेदेन च समागता तस्य निद्रा ।। ___ अत्रान्तरे उदीर्ण देविन्या पूर्वभवसंचितं 'तव पुनछिन्नौ हस्तौ इति, येन शिक्यकादपि गृहीत्वा स्वयं न भुझे' इति एवंविधवचनदुश्चरितप्रत्ययं संक्लिष्टकर्म । भवनोद्यानसंस्थिता गृहीता तस्करेण । दृष्टं तस्या महामहार्घ माणिस्यकटकयुगलम् । अर्धगृहीतमनेन यावदतिगाढत्वेन न शक्यते ग्रहीतुम् । कृष्टा तेन छुरिका, मुद्रित तस्या वदनम् , छिन्नौ च हस्तौ । गृहीत्वा च कटकयुगलं पलायि १ जे भणियं आसि तुज पा.हा. । २ सई डे. ज्ञा. । ३ तीरए पा. शा. | ४ गुजिये (दे.) मुद्रितम् । Jain Education I s onal For Private & Personal use only nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy