________________
मिराइचकहा ।
॥७१९॥
हिं राया । समागओ जसाइच्चपञ्चायणनिमित्तं वज्झत्यामं राया । भणिओ य णेण सेट्ठी । अज्ज, देव्यं एत्थ अवरज्झइ, न उण अम्हाण बुद्धी । ता अलं इमिणा ववसारणं । एवंविहा देव्त्रपरिणइ चि । *
एत्थन्तरंमि 'एयवइयरेणं पडिबुज्झन्ति एत्थ बहवे पाणिणो' ति मुणिऊण समागओ भयवं चरणाणी देवसाहुसमेओ अमरेसरो नाम गहरी । तप्पहावेण महेसराईणं वियलिओ सोयाणुबन्धो । अहो अउव्वदंसणो भयवं पसन्तो तियसपूइओ य । जाया धम्मसबुद्धी । कयं भयवओ तियसेहि उचिय करणिज्जं, सोहिओ घरणिभाओ, वरिसियं गन्धोदयं, विमुक्कं कुसुमवरिंसं, विउब्वियं कञ्चपरमं । उवविट्ठो तत्थ भयवं अमरेसरो, पत्थुया धम्मकहा। भणियं च णेण । भो भो देवाणुपिया, परिच्चयह मोहनिद्द, जग्गेह धम्मजागरणं, परिहरह पाणवहाइए पावद्वाणे, अङ्गीकरेह खन्तिपमुहे गुणे, उज्झेह भाववेरियं पमायं । पमायवसओ हि जीवो थेवेण यशआदित्यप्रत्यायननिमित्तं वध्यस्थानं राजा । भणितश्च तेन श्रेष्ठी-आर्य ! दैवमत्रापराध्यति, न पुनरस्माकं बुद्धिः । ततोऽलमनेन व्यवसायेन । एवंविधा देवपरिणतिरिति ।
अत्रान्तरे 'एतद्व्यतिकरेण प्रतिबुध्यन्तेऽत्र बहवः प्राणिनः' इति ज्ञात्वा समागतो भगवान् चतुर्ज्ञानी देवसाधुसमेतोऽमरेश्वरो नाम गणधरः । तत्प्रभावेन महेश्वरादीनां विचलितः शोकानुबन्धः । अहो अपूर्वदर्शनो भगवान् प्रशान्तस्त्रिदशपूजितश्च । जाता धर्मश्रवणबुद्धिः । कृतं भगवतस्त्रिदशैरुचितकरणीयम्, शोभितो घरणीभागः, वृष्टं गन्धोदकम्, विमुक्तं कुमुमवर्षम्, विकुर्वितं काञ्चनपद्मम् । उपविष्टस्तत्र भगवान् अमरेश्वरः, प्रस्तुता धर्मकया । भणितं च तेन - भो भो देवानुप्रियाः ! परित्यजत मोहनिद्राम्, जागृत धर्मजागरण, परिहरत प्राणवादिकानि पापस्थानानि, अङ्गीकुरुत क्षान्तिप्रमुखान् गुणान्, उज्झत भाववैरिकं प्रमादम् । प्रमादवशगो हि जीवः स्तोकेनाि * अत्र 'ओय रिओ सूलियाओ पीडमणुहवंतो अरुणदेवो' इत्यधिकः पाठः डे. शा.
Jain Education International
For Private & Personal Use Only
सत्तमो भवो ।
॥७१९ ॥
www.jainelibrary.org