SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा । ॥७२०॥ Jain Educatio विणायारदो सेण विवायदारुणाई पभूयकालवे यणिज्जाई बन्धेइ कम्माई, तव्चिवारणं च पावेइ सारीरमाण से दुक्खे, जहा एस अरुदेव देणी य । तओ नरवइपमुहेहिं पुच्छिओ गणहरो । भयवं, किं कयमणेहिं । एत्थन्तरंमि साहियं भयत्रया नाणमूरेण पुव्वकहियं काणयं । अहो एहमेत्तस्प वि दुक्कडस्स ईइसो विद्यागोति संविग्गा परिसा । मुच्छिओ अरुणदेवो रोशी य । लद्धा चेयणा, समुप्पन्नं जाइसरणं, अवगओ संकिलेसो, आवडिओ सुहपरिणामो । भणियं च णेहिं । भयवं, एवमेयं, जं भयवया आइनं ति । संभरिया अम्हेहिं पुब्वजाई । पाविया जिंणधम्मबोही । एवंत्रिहा कम्मपरिणह त्ति अवगयं अट्टज्झाणं समुप्पन्नो संवेगो । ता पच्चवखेहि भय अम्हाणमणसणं ति । अवणेहि जाइजरामरणरोग सोगभयं । भयवया भणियं । अणुरूवमेयं इमाए अवस्थाए । विसुद्धपच्चक्खाणं हि अवणेइ भवपरंपरं, उच्छाएड दोग्गई, घडेड सोग्गईए, साहेइ सुरनरसुहाई, जणेइ परमनिव्वाणं । तओ नरवइसेट्ठिसंमरण पच्चअनाचारदोषेण विपाकदारुणानि प्रभूतकालवेदनीयानि बध्नाति कर्माणि तद्विपाकेन च प्राप्नोति शरीरमानसानि दुःखानि, यथैषोऽरुणदेवो देविनी च । ततो नरपतिप्रमुखः पृष्टो गणधरः भगवन् ! किं कृतमाभ्याम् । अत्रान्तरे कथितं भगवता ज्ञानसूरेण पूर्वकथितं कथानकम् । अहो एतावन्मात्रस्यापि दुष्कृतस्येदृशो विपाक इति संविग्ना परिषद् | मूच्छितोऽरुणदेवो देविनी च । लब्धा चेतना, समुत्पन्नं जातिस्मरणम्, अपगतः संक्लेशः, आपतितः शुभपरिणामः । भणितं च ताभ्याम् भगवन् ! एवमेतद्, यद् भगवताऽऽदिष्टमिति । संस्मृताssवाभ्यां पूर्वजातिः । प्राप्ता जिनधर्मबोधिः । एवंविधा कर्मपरिणतिरित्यपगतमार्तध्यानम्, समुत्पन्नः संवेगः । ततः प्रत्याख्याहि (प्रत्याख्यापय) भगवन् ! आवयोरनशनमिति । अपनय जातिजरामरणरोगशोकभयम् । भगवता भणितम् - अनुरूपमेतदस्या अवस्थायाः । विशुप्रत्याख्यानं हि अपनयति भवपरंपराम् उच्छादयति दुर्गतिम् घटयति सुगत्या, साधयति सुरनरसुखानि, जनयति परमनिर्वाणम् । " ational ܕ १ पाविया अतिचिंतामणिकप्पा जिग-पा. ज्ञा. । २ जिणवयपत्रोही डे. ज्ञा. । For Private & Personal Use Only सतमो भवो । ॥७२० ॥ helibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy