________________
समराइचकहा।
सत्तमो
भवो।
॥७२१॥
॥७२१॥
क्खायमणसणं, अहिणन्दिओ णेहिं भयवं अमरेसरो। भणियं च णेहिं । भयवं, सुलद्धं णे माणुसत्तणं, जत्थ तुम धम्मसारही। विचित्तकम्मपरिणामवसयाणं च जं किंचि वसणमेयं । ता आइसउ भयवं, किं अम्हेहिं कायव्यं ति । भयवया भणियं । कयं कायव्वं । तहावि छड्डेह सव्वभावेसु दुक्खमूलं ममत्तं, भावेह निरवसे सेसु जीवेसु परमपयकारणं मेत्ति, दुगुंछेह सुद्धभावेणं पुब्बदुक्कडाई, बहुमन्नेह तित्थयरपणीए नाणदंसणचरित्ते, चिन्तेह पमायवजणेण परमपयसरूवं ति । पडिस्सुयमणेहिं । पारदं च एयं जहासत्तीए। ___एत्थन्तरंमि संवेगमागएणं जंपियं नरिन्देणं । भयवं, जइ एदहमेत्तस्स वि दुक्कडस्स ईइसो विवाओ, ता किं पुण अणुहविस्सन्ति एए उद्दामपमायव मया अणवेक्खियकारिणो अम्हारिसा पाणिणो ति । भयवया भणियं । महाराय, ईइसी चेव एसा कम्मपरिणई, एइहमेत्तपमायजणियस्स चेव एवमाइयं फलं; अहिययरसंचियस्स उ तिरियनारएK ति । तत्थ तिव्याओ विडम्बणाओ पहयकालाओ य। ततो नरपतिश्रेष्ठिसंमतेन प्रत्याख्यातमनशनम् , अभिनन्दितस्ताभ्यां भगवानमरेश्वरः । भणितं च ताभ्याम्-भगवन् ! सुलब्धमावयोर्मानुषत्वम् , यत्र त्वं धर्मसारथिः । विचित्रकर्मपरिणामवशगानां च यत् किञ्चित् व्यसनमेतद् । तत आदिशतु भगवान् , किमावाभ्यां कर्तव्यमिति । भगवता भणितम्-कृतं कर्तव्यम् , तथापि मुश्चतं सर्वभावेषु दुःखमूलं ममत्वम् , भावयतं निरवशेषेषु जीवेषु परमपदकारणं मैत्रीम, जुगुप्सेथां शुद्धभावेन पूर्वदुष्कृतानि, बहु मन्येथां तीर्थकरप्रणीतानि ज्ञानदर्शनचारित्राणि, चिन्तयतं प्रमादवर्जनेन परमपदस्वरूपमिति । प्रतिश्रुतमाभ्याम् । प्रारब्धं चैतद् यथाशक्ति। ___अत्रान्तरे संवेगमागतेन जल्पितं नरेन्द्रेण । भगवन् ! यदि एतावन्मात्रस्यापि दुष्कृतस्येदृशो विपाकस्ततः किं पुनरनुभविष्यन्त्येते उद्दामप्रमादवशगा अनवेक्षितकारिणोऽस्मादृशाः प्राणिन इति । भगवता भणितम्-महाराज ! ईदृश्येवैषा कर्मपरिणतिः, एतावन्मात्रप्रमादजनितस्यैव एवमादिकं फलम्, अधिकतरसंचितस्य तु तिर्यङ्नारकयोरिति । तत्र तीवा विडम्बनाः प्रभूतकालाश्च । तदपेक्षया च यत्कि
सम०११
Education
Wational
For Private & Personal Use Only
D
ainelibrary.org