SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ मराइच- सत्तमो भवो। BABASASARA ७२२॥ ४७२२॥ तयवेक्खाए य ज किंचि एवं ति । एएणं चेव कारणेणं जंपियं तिलौयगुरुणा । सुहाहिलासिणा खु थेयो वि वज्जियब्धो पमाओ। अवि य। भक्खियव्यं विसं, संतप्पियन्यो वाही, कीलियब्वं जलणेणं, कायया सत्तुसंगई, वसियवं भुयङ्गेहि न उण कायबो पमाओ। इहलोयावगारिणो विसाई, उभयलोयावगारी य पमाओ त्ति । अवि य । पमाय सामत्थो, महाराय, परिच्चयन्ति जीवा सयत्थं, पयदृन्ति सरहसमकज्जे, न जोएन्ति आयई, न पेच्छन्ति पत्थुयं, न मुणन्ति गुरुलाघवं, न बहु मन्नन्ति गुरुं, न भावेन्ति सुहासियं । तो य ते बन्धिऊण पावकम्मयाइं विवाएण तेसिं नारयाइएसु परमासुहटाणेसु नत्थि तं संकिले सट्ठाणं, जं न पावेन्ति त्ति । राइणा भणियं भयवं, अत्थि उण कोइ उवाओ इमस्त आसेवियस्स भयवया भणियं, अस्थि । राइणा भणियं, कीइसो। भयवया भणियं । सयारम्भपरिग्गहचाएण चरित्तमेत्तधणेहि अप्पमायाराहणं ति । अप्पमाओ हि नाम, महाराय, एगन्तियं कम्मवाहिओसह, अणिन्दियं श्चिदेतदिति । एतेनैव कारणेन जल्पितं त्रिलोकगुरुणा । सुखाभिलाषिणा खलु स्तोकोऽपि वर्जयितव्यः प्रमादः । अपि च, भक्षयितव्यं विषम्, संतप्तव्यो व्याधिः, क्रीडितव्यं ज्वलनेन, कर्तव्या शत्रुसंगतिः, वस्तव्यं भुजङ्गैः, न पुनः कर्तव्यः प्रमादः । इहलोकापकारिणो विषादयः, उभयलोकापकारी च प्रमाद इति । अपि च, प्रमादसामर्थतो महाराज ! परित्यजन्ति जीवाः स्वार्थम् , प्रवर्तन्ते सरभसमकायें, न पश्यन्त्यायतिम् , न प्रेक्षन्ते प्रस्तुतम् , न जानन्ति गुरुलाघवम् , न बहु मन्यते गुरुम् , न भावयन्ति सुभाषितम् । ततश्च ते बद्ध्वा पापकर्माणि | विपाकेन तेषां नारकादिकेषु परमाशुभस्थानकेषु नास्ति तत्संक्लेशस्थानम्, यन्न प्राप्नुवन्ति इति । राज्ञा भणितम्-भगवन् ! अस्ति पुनः कोप्युपायोऽस्यासेवितस्य । भगवता भणितम्-अस्ति । राज्ञा भणितम्-कीदृशः भगवता भणितम्-सर्वारम्भपरिग्रहत्यागेन चारित्रमात्रधनैरप्रमादाराधनमिति । अप्रमादो हि नाम महाराज ! एकान्तिकं कर्मव्याध्यौषधम् , अनिन्दितं सर्वलोके, आनन्दितं बुधानाम् , सर्वस्व १ तत्तं हे.शा. Si Jain Educatic a tional For Private & Personal Use Only HDainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy