SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ २३॥ राइच-14 सव्वलोए, आणन्दियं बुहाणं, सव्यस्सं महाणुभावस्स, निप्पञ्चवायं उभयलोरमुं, उच्छायणं मिच्छ तस्स, संबड्णं नाणपरिगईए, जणयं || सत्तमो हा। अप्पमायाइसयस्स, साहणं सयलकल्लाणाणं निधत्तयं परमारोग्गसोक्खस्स। पडिवनपमाया खु पाणिणो तयप्पभूइमे अप्पमायसा- भवो । मत्थेण पबमाणसंवेगा निरइयारसीलयाए खवेन्ति महापमायसंचियाई कम्माई, अभावओ निमित्तस्स न बन्धन्ति य नवाई । तओ य, ते देवाणुप्पिया, खविऊण कम्म जालं संपाविऊण केवलं अपुणरागमणं जाइजरामरगरोगसोगरहियं निरुवमसुहसमेयं मोक्खमणुगच्छ- | ॥७२३॥ न्ति, न सेवन्ति ते पुणो पमायं ति । राइणा भणियं । भयवं किन्न पडिवन्नो अप्पमाओ एएहि, जेण एदहमेत्तं पि पमायचेट्टियं एएसिमेवं परिणयं ति । भयवया भगियं । महाराय, पडिवनोः किं तु विसमा कम्मपरिणई न अप्पमायमेत्तेण निरवसेसा खवीयइ, अवि य अप्पमायाइसएणं, न पडिवनो य एसो इमेहिं । अप्पमायमेत्तेण वि य खवियाई एवंविहाई बहुविहाई बहुयाई एएहिं, छिनो य पुणो वि एवं विह दुच्चरियहेऊ अणुबन्धो सेसकम्मयाणं, भावियं बीयं अप्पमायाइसयस्स । ता धन्नाणि एयाणि । एदहमेत्तो चेव एएसि एस महानुभावस्य, निष्प्रत्यवायमुभयलोकेषु, उत्सादनं मिथ्यात्वस्य, संवर्धनं ज्ञानपरिणत्याः, जनकमप्रमादातिशयस्य, साधनं सकलकल्याणानाम् , निवर्तक परमारोग्यसौख्यस्य । प्रतिपन्नप्रमादाः खलु प्राणिनस्तत्प्रभृत्येवाप्रमादसामर्थन प्रवर्धमानसंवेगा निरतिचारशीलतया क्षपयन्ति महाप्रमादसंचितानि कर्माणि, अभावतो निमित्तस्य न बध्नन्ति च नवानि । ततश्च ते देवानुप्रिय ! क्षपयित्वा कर्मजालं संप्राप्य केवलमपुनरागमनं जातिजरामरणरोगशोकरहितं निरुपमसुखसमेतं मोक्षमनुगच्छन्ति, न सेवन्ते ते पुनः प्रमादमिति । राज्ञा भणितम्-भगवन् ! किन्न प्रतिपन्नोऽप्रमाद एताभ्याम् , येन एतावन्मात्रमपि प्रमादचेष्टितमेतयोरेवं परिणतमिति । भगवता भणितम्-महाराज ! प्रतिपन्नः, किन्तु विषमा कर्मपरिणतिः नाप्रमादमात्रेण निरवशेषा क्षप्यते, अपि चाप्रमादातिशयेन, न प्रतिपन्नश्चैष आभ्याम् । अप्रमादमात्रेणापि च क्षपितान्येवंविधानि बहुविधानि बहुकान्येताभ्याम् , छिन्नश्च पुनरप्येवंविधदुश्चरितहेतुरनुबन्धः शेषकर्मणाम् , भावित बीजमप्रमादातिशयस्य । ततो AABAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy