________________
BORG
मिराइच्च
सत्तमो
भवो।
७२४॥
।।७२४॥
किलेसो । अओ चेव भणियं भयवया विइयसंसारमोक्खसरूवेण पइसमयमेव काययो अप्पमाओ, विसेसेण संभरियव्वाई पुव्वदक्कडाई, संवेगाइसरण निन्दियवाणि, अप्पणा विसुद्धविरइभावेण निवेइयव्याणि गुरुणो, निम्बियप्पेण कायन्वं विहिपुव्वयं पच्छित्तं । एवं विवक्खभूयविसिटसुहपरिणामनिन्दणाइजलणदड्राणं कम्मबीयाणं अप्पमायाइसयसमुन्भूयसुहझाणवणदवाणुप्पत्ताण वान होइ नियमेण विवागङ्करप्पई, न उण सेसयाणं । ता एवं ववस्थिए पत्ते वि अप्पमाए पमायचेट्ठियसंजायकम्मपरिणई अविरुद्ध त्ति ॥ तओ पडिबुद्धो राया। करावियं सव्वबन्धणविमोयणाइयं उचियकरणिज्ज। पवनो पव्वज्ज सह जसाइच्चमहेसरेडिं। एयं च वइयरमायण्णिऊण संजायपच्छायावो समागओ सो कडयचोरो । निव्वेयसारं भणियं च णेण । भयवं, पावकम्मो अहं । मए कयमिणं निसंसचरियं, नावेक्खिओ उभयलोयसाहारणो धम्मो, बहु मनिओ अहम्मो, दूसियं माणुसत्तणं, अङ्गीकया दुक्खपरम्परा । ता किं इमिणा वयणमेतफलेणं वायावित्थरेणं । भयवं, अवस्समहं पाणे परिच्चएमि । एवं ववस्थिए जहाजुत्तमाइससु ति । तओ दिनो भयवया उवओगो, धन्यावेतौ । एतवान्मात्र एवैतयोरेष क्लेशः । अत एव भणितं भगवता विदितसंसारमोक्षस्वरूपेण प्रतिसमयमेव कर्तव्योऽप्रमादः, विशेषेण संस्मतव्यानि पूर्वदुष्कृतानि, संवेगातिशयेन निन्दितव्यानि, आत्मना विशुद्धविरतिभावेन निवेदयितव्यानि गुरवे, निर्विकल्पेन कर्तव्यं विधिपूर्वकं प्रायश्चित्तम् । एवं विपक्षभूतविशिष्टशुभपरिणामनिन्दनादिज्वलनदग्धानां कर्मबीजानामप्रमादातिशयसमुद्भूतशुभध्यानवनदवानुप्राप्तानां वा न भवति नियमेन विपाकाङ्कुरप्रसूतिः, न पुनः शेषाणाम् । तत एवं व्यवस्थिते प्राप्तेऽप्यप्रमादे प्रमादचेष्टितसंजातकर्मपरिणतिरविरुद्धेति । ततः प्रतिबुद्धो राजा । कारितं सर्वबन्धनमोचनादिकमुचितकरणीयम् । प्रपन्नः प्रव्रज्यां सह यशआदित्यमहेश्वराभ्याम् । एतं च व्यतिकरमाकर्ण्य संजातपश्चात्तापः समागतः स कटकचौरः । निर्वेदसारं भणितं च तेन-भगवन् ! पापकर्माऽहम् । मया कृतमिदं नृशंसचरितम् , नापेक्षित उभयलोकसाधारणो धर्मः, बहु मतोऽधर्मः, दूषितं मानुषत्वम् , अङ्गीकृता दुःखपरम्परा । ततः किमनेन
Jain Educatilizational
For Private & Personal use only
ilainelibrary.org