________________
समा
सत्तमो भवो।
॥७२५॥
आहोइओ से नियमकरणाणुबन्धी निच्छओ । चिन्तियं च णेणं । न तीरए इमो अहिययरगुणमाषणं काउं, अवन्तो मोहपरमबन्धुणा सोएण, पणट्ठा सुद्धधीरया, समागयं लोइयसुन्दरत्तणं। ता इमं पत्य पत्तयालं ति । समालोचिऊण साहिओ अणसणविही । पडिवन्न चोरेण अणसणं । दिनो से नमोकारो । पडिच्छिओ चोरेण । निन्दिओ बहुविहं अप्पा । वन्दिओ भयवं । अहाउयक्खएणं च कालगओ अरुणदेवो देइणी य तकरो य, समुपत्राणि सुरलोए । ता एवं ववत्थिए असाररजसंसाहणत्यं महासंगामो त्ति असोहणमणुचिट्ठियं भवया । एवं सोऊग समुप्पन्नचरगपरिणामेण भणियं सेणकुमारेण । भयवं, कुलपरिहवामरिसिएणाणुचिट्ठियमिणं, असुन्दरं च त्ति
६७२५॥ अवगयमियाणि । सुओ भयवओ सयासे इमस्स उवसमोवाओ । ता किमन्नेण; जइ उचिओ अहं पन्चजाए, ता करेह अणुग्गहं, देह मम एवं ति । भयवया भणियं । साहु, भो देवाणुप्पिया, साहु, सोहणमझवसियं । हेओ चेव एस संसारो । विवेगसंपन्नो गुरुगुणबहुवचनमात्रफलेन बाविस्तरेण । भगवन् ! अवश्यमहं प्राणान् परित्यजामि । तत एवं व्यवस्थिते यथायुक्तमादिशेति । ततो दत्तो भगवता उपयोगः, आभोगितस्तस्य नियमकरणानुबन्धी निश्चयः । चिन्तितं च तेन ! न शक्यतेऽयमधिकतरगुणभाजनं कर्तुम् , आक्रान्तो मोहपरमबन्धुना शोकेन, प्रनष्टा शुद्धवीरता, समागतं लौकिकसुन्दरत्वम् । तत इदमत्र प्राप्तकालमिति समालोच्य कथितोऽनशनविधिः । प्रतिपन्नं चौरेणानशनम् । दत्तस्तस्य नमस्कारः । प्रतीष्टश्चौरेण । निन्दितो बहुविधमात्मा । वन्दितो भगवान् । यथायुष्कक्षयेण च कालगतोऽरुणदेवो देविनी च तस्करश्च, समुत्पन्नाः सुरलोके ॥ तत एवं व्यवस्थितेऽसारराज्यसंसाधनाथ महासंग्राम इत्यशोभनमनुष्ठितं भवता एवं श्रुत्वा समुत्पन्नचरणपरिणामेन भणितं सेनकुमारेण-भगवन् ! कुलपरिभवामर्षितेनानुष्ठितमिदम् , असुन्दरं चेत्यवगतमिदानीम् । श्रुतो भगवतः सकाशेऽस्योपशमोपायः । ततः किमन्येन, यद्यचितोऽहं प्रव्रज्यायास्ततः कुरुतानुग्रहम्, दत्त ममतामिति । भगवता भणितम्साधु भो देवानुप्रिय ! साधु, शोभनमध्यवसितम् । हेय एवैप संसारः। विवेकसंपन्नो गुरुगुणबहुमानीति उचितस्त्वं प्रव्रज्यायाः ।
CSCARSACSUCCESALES
3२
Jain Educatio
Q
onal
For Private & Personal Use Only
Nitinelibrary.org