SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सत्तमो भवो । ॥७२६॥ समराइच-दि माणि त्ति उचिओ तुम पंव्वजाए । ता लहुं संपाडेहि समीहियं । पहवइ मणोरहाचलबजासणी अणिच्चया ॥ तो कुमारेण भणियो कहा। अमञ्चो । अज, सुयं तए भयवो वयणमेयं । संपाडेमि अहमेयं किरियाए । हियचिन्तओ य मे तुम । ता अणुमनसु तुम ति । अम- च्चेण भणियं । अविग्धं देवस्स । किं तु विनवेमि देवं, अट्ट दिवसाणि इमिणा चेव समुदाचारेण अणुग्गहेउ मं देवो । तओ परिचत्त॥७२६॥ मेव मए सावज्ज । 'एसो वि चिरयालोवउत्तो सुही होउ' ति चिन्तिऊण पडिस्सुयं कुमारेण । तो दवा वियममच्चेणाघोसणापुनयं महादाणं, कराविया अट्ठाहिया महिमा, ठाविओ रज्जे कुमारपुत्तो अमरसेणो, अहिणन्दियाओ पयाओ, सम्माणिया सामन्ता, मिउत्ता महन्तया । तओ पसत्ये तिहिकरणमुहुत्तजोए अणुकूलेणं सउणसंघाएणं पवयणवण्णिएण विहिणा समं सन्तिमईए अमरगुरुपमुहपहाणपरियणेण य पव्वइओ हरिसेणगुरुसमी वे कुमारो। ____ अइक्वन्तो कोइ कालो । अहिज्जियं सुत्तं, अवहारिओ तयत्थो, आसेविया किरिया । उचिओ जिणकप्पपडिवत्तीए त्ति अणुनततो लघु संपादय समीहितम् । प्रभवति मनोरथाचलवनाशनिरनित्यता । ततः कुमारेण भणितोऽमात्यः--आर्य ! श्रुतं त्वया भंगवतो वचनमेतद् । संपादयाम्यहमेतां क्रियया । हितचिन्तकश्च मे त्वम्, ततोऽनुमन्यस्व त्वमिति । अमात्येन भणितम्-अविघ्नं देवस्य, किन्तु विज्ञपयामि देवम् , अष्ट दिवसान्यनेन समुदाचारेणनुगृह्णातु मां देवः। ततः परित्यक्तमेव मया सावद्यम् । 'एषोऽपि चिरकालो पयुक्तः सुखी भवतु' इति चिन्तथित्वा प्रतिश्रुतं कुमारेण । ततो दापितममात्येनाघोषणापूर्वकं महादानम् , कारिताऽष्टाहिका महिमा, स्थापितो राज्ये कुमारपुत्रोऽमरसेनः, अभिनन्दिताः प्रजाः, सन्मानिताः सामन्ताः, नियुक्ता महान्तः । ततः प्रशस्ते तिथिकरणमुहूर्तयोगेऽ नुकूलेन शकुनसंघातेन प्रवचनवर्णितेन विधिना समं शान्तिमत्या अमरगुरुप्रमुखप्रधानपरिजनेन च प्रवजितो हरिषेणगुरुसमीपे कुमारः। | १ अमरगुरू अमच्चो पा. शा. खवर Jain Education D ational For Private & Personal Use Only FANTainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy