________________
मराइच
सत्तमो भवो।
133434345455
1७२७||
विय गुरुयणं बहु मन्निओ तेण अहाविहीए पडिवन्नो जिणकप्पं । कहं
तवेण मुत्तेण अत्थेणं एगन्तेण बलेण य । तुलणा पश्चहा वुत्ता जिणकप्पं पडिवजओ॥
पढमा उवस्सयंमी बीया बाहिं तइया चउकमि । सुन्नहरंमि चउत्थी तह पञ्चमिया मुंसाणंमि ॥एवमाइ तुलिऊणं अप्पाणं ।
तओ गामेऽगरायं नगरे पश्चराएण विहरमाणो अइक्कन्ते पहूयकाले समागओ कोल्लागसन्निवेसं । ठिओ एगत्थ पडिमाए। दिह्रो य भट्टरज्जेणं कइवयपुरिस पहारण परिन्भमन्तेण विसेणेण । दुरन्त पुव्यकयकम्मदोसेण जाओ य से कोवो । चिन्तियं च णेण । अहो
अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् , अवधारितस्तदर्थः, आसेविताः क्रियाः । रचितो जिनकल्पप्रनिपल्या इत्यनुज्ञाप्य गुरुजनं बहुमानितस्तेन यथाविधि प्रतिपन्नो जिनकल्पम् । कथम्
तपसा सूत्रेण अर्थेन एकान्तेन बलेन च । तुलना पञ्चधोता जिनकल्पं प्रतिपद्यमानस्य ।।
प्रथमोपाश्रये द्वितीयावहिस्तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पञ्चमी श्मशाने ॥ एवमादि तुलयित्वाऽऽत्मानम् ॥
ततो प्रामे एकरात्रं नगरे पञ्चरात्रेण विहरन् अतिक्रान्ते प्रभूतकाले समागतः कोल्लाकसन्निवेशम् । स्थित एकत्र प्रतिमया । दृष्टश्च भ्रष्टराज्येन कतिपयपुरुषसहायेन परिश्रमता विषेणेन । दुरन्तपूर्वकृतकर्मदोषेण जातश्च तस्य कोपः । चिन्तितं च तेन-अहो मे पापपरि
१ मसाणम्मि डे. प्रा. । विविहतवसोसियदेहो वि प(स) अभिन्नाओ । तेण जाभो ..
|||७२७॥
लल्छ
Jain Educati
o
nal
For Private & Personal Use Only
Penelibrary.org