SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मराइच सत्तमो भवो। 133434345455 1७२७|| विय गुरुयणं बहु मन्निओ तेण अहाविहीए पडिवन्नो जिणकप्पं । कहं तवेण मुत्तेण अत्थेणं एगन्तेण बलेण य । तुलणा पश्चहा वुत्ता जिणकप्पं पडिवजओ॥ पढमा उवस्सयंमी बीया बाहिं तइया चउकमि । सुन्नहरंमि चउत्थी तह पञ्चमिया मुंसाणंमि ॥एवमाइ तुलिऊणं अप्पाणं । तओ गामेऽगरायं नगरे पश्चराएण विहरमाणो अइक्कन्ते पहूयकाले समागओ कोल्लागसन्निवेसं । ठिओ एगत्थ पडिमाए। दिह्रो य भट्टरज्जेणं कइवयपुरिस पहारण परिन्भमन्तेण विसेणेण । दुरन्त पुव्यकयकम्मदोसेण जाओ य से कोवो । चिन्तियं च णेण । अहो अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् , अवधारितस्तदर्थः, आसेविताः क्रियाः । रचितो जिनकल्पप्रनिपल्या इत्यनुज्ञाप्य गुरुजनं बहुमानितस्तेन यथाविधि प्रतिपन्नो जिनकल्पम् । कथम् तपसा सूत्रेण अर्थेन एकान्तेन बलेन च । तुलना पञ्चधोता जिनकल्पं प्रतिपद्यमानस्य ।। प्रथमोपाश्रये द्वितीयावहिस्तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पञ्चमी श्मशाने ॥ एवमादि तुलयित्वाऽऽत्मानम् ॥ ततो प्रामे एकरात्रं नगरे पञ्चरात्रेण विहरन् अतिक्रान्ते प्रभूतकाले समागतः कोल्लाकसन्निवेशम् । स्थित एकत्र प्रतिमया । दृष्टश्च भ्रष्टराज्येन कतिपयपुरुषसहायेन परिश्रमता विषेणेन । दुरन्तपूर्वकृतकर्मदोषेण जातश्च तस्य कोपः । चिन्तितं च तेन-अहो मे पापपरि १ मसाणम्मि डे. प्रा. । विविहतवसोसियदेहो वि प(स) अभिन्नाओ । तेण जाभो .. |||७२७॥ लल्छ Jain Educati o nal For Private & Personal Use Only Penelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy