________________
समराइचकहा।
-म
॥७२८॥
ऊना
मे पावपरिणई, पुणो वि एस दिट्ठो त्ति । अहवा सोहणमिणं, जओ एस एयाई मुक्काउहो । विवित्तदेसटिओ य । ता वावाएमि एवं
सत्तमो पावकम्म, पूरेमि अत्तणो मणोरहे । अहवा न जुत्तमेएसिं नियकुलउत्तयाण पुरओ वाचायणं ति । ता पुणो वावाइस्सं ति । चिन्तिऊण
भवो। पयट्टो तयासन्नदेवउल समीवं। [मा चियाणिस्सन्ति 'एएण वावाइयंति न साहिउं निययपुरिसाणं गओ तयासनमेवावासथामं देवउलं।] ४ा थेववेलाए य अइकन्तो वासरो, समागया रयणी। पमुत्तो देवउलपीढियाए दिसेणो । अडरत्तसमए य घेत्तण मण्डलग्गं एक्कओ चेव गओ
15७२८॥ सेणमुणिवरसमीवं । दिट्ठो य णेणं झाणनिञ्चलमणो मुणी । वियम्भिया से अरई, वडिओ मोहो, अवगया वियारणा, पज्जलिओ कोवाणलो, फुरियं दाहिणभुयाए, कड़ियं मण्डलग्गं, भणिओ य भयवं । अरे दुरायार, सुदिटुं जीवलोयं करेहि; विवन्नो संपयं मम हत्याओ। परमज्झाणट्टियमणेण नायणियं भयवया। आयणियं च भयवओ गुणाणुराइणीए खेत्तदेवयाए । कुविया एसा विसेणस्स । वाहियमणेण मण्डलग्गं भयवओ, अवहडं खेत्तदेवयाए, थम्भिओ एसो, भणिओ य णाए । अहो ते पावकम्मया, अहो संकिलेसो, णतिः, पुनरप्येष दृष्ट इति । अथवा शोमनमिदम् , यत एष एकाकी मुक्तायुधो विविक्तदेशस्थितश्च । ततो व्यापादयाम्येतं पापकर्माणम् पूरयाम्यात्मनो मनोरथान् । अथवा न युक्तमेतेषां निजकुलपुत्राणां पुरतो व्यापादनमिति । ततः पुनापादयिष्ये इति । चिन्तयित्वा प्रवृः त्तस्तदासन्नदेवकुलममीपम् । (मा विज्ञास्यन्ति 'एतेन व्यापादितम्' इति अकथयित्वा निजपुरुषेभ्यो गतस्तदासन्नमेवावासस्थानं देवकुलम् ।) स्तोकवेलायां चातिक्रान्तो वासरः, समागता रजनी । प्रसुप्तो देवकुलपीठिकायां विषेणः । अर्धरात्रसमये च गृहीत्वा मण्डलायमेकक एवं गतः सेनमुनिवरसमीपम् । दृष्टस्तेन ध्याननिश्चलमना मुनिः । विजृम्भिता तस्यारतिः, वृद्धो मोहः, अपगता विचारणा, प्रज्वलितः कोपानलः, स्फुरितं दक्षिणभुजया, कृष्टं मण्डलायम् , भणितश्च भगवान् । अरे दुराचार ! सुदृष्टं जीवलोकं कुरु, विपन्नः साम्प्रतं गग हस्ताद्, परमध्यानस्थितमनसा नाक णितं भगवता ! आकर्णितं च भगवतो गुणानुरागिण्या क्षेत्रदेवतया। कुपितैषा विषेण । वाहिता
RECENCECACCES
Jain Education
anal
For Private & Personal Use Only
nelibrary.org