________________
सत्तमो
समराइच- कहा।
भवो।
॥७२९॥
॥७२९॥
%AAREE
अहो अणज्जत्तणं, अहो विवेयसुन्नया, जो एवं वासीचन्दणकप्पस्स भयवओ वि एवं ववससि । ता गच्छ, अदट्ठन्वो तुमं ति । भणिय उत्थम्भिओ सदयं देवयाए। तिव्यकसाओदएणं च अवगणिऊण देवयाए वयणं पयट्टो पुणो वि घाइउं भयवन्तं । तलप्पहारिओ देवयाए, विणिन्तरुहिरुग्णारं निवडिओ धरणिवढे, मुच्छिओ वियणाए । 'भयवओ उग्गहो' त्ति संखुद्धा देवया । आसासिओ सकरुणं, अत्रणीओ उग्गहाओ, मुक्को नेऊण वणनिउञ्ज । तिरोहिया देवया । चिन्तियं च णेणं । अहो मे पावपरिणई । कहं पुण न एस वावाइओ त्ति । गहिओ अमरिसेण । भावियं रोदज्झाणं । बद्धं नरयाउयं पोसियं अहिणिवेसेण । अइक्वन्तो कोइ कालो । अन्नया विउत्ते परियणे वाहिज्जमाणो छुहाए एगाई चेव वच्चमाणो वोप्पिलाडवीए मज्झभागंमि गिद्धावयरणनिमित्तं पिच्छसंपायणुज्जएहि मनेन मण्डलायं भगवतः, अपहृतं क्षेत्रदेवतया । स्तम्भित एषः, भणितश्च तया । अहो ते पापकर्मता, अहो संक्लेशः, अहो अनार्यत्वम् , अहो विवेकशून्यता, य एवं वासीचन्दनकल्पस्य भगवतोऽपि एवं व्यवस्यसि । ततो गच्छ, अद्रष्टव्यस्त्वमिति । भणित्वोत्तम्भितः सदयं देवतया ।। तीवकषायोइयेन चावगणय्य देवताया वचनं प्रवृत्तः पुनरपि घातयितुं भगवन्तम् । तलप्रहारितो देवतया, विनिर्यद्रुधिरोद्गारं निपतितो धरणीपृष्ठे, मूर्छितो वेदनया । 'भगवतोऽवग्रहः' इति संक्षुब्धा देवता । आश्वासितः सकरुणम् । अपनीतोऽवग्रहात् , मुक्तो नीत्वा वननिकुञ्ज । तिरोहिता देवता । चिन्तितं च तेन । अहो मे पापपरिणतिः । कथं पुनर्नैष व्यापादित इति । गृहीतो ऽमर्षेण । भावितं रौद्रध्यानम् । बद्धं नरकायुः पोषितमभिनिवेशेन । अतिक्रान्तः कोऽपि कालः । अन्यदा वियुक्ते परिजने बाध्यमानो क्षुधा एकाक्येव वजन वोप्पिलाटव्या मध्यभागे गृध्रावतरणनिमित्तं पिच्छसंपादनोद्यतैः शरैः प्रजल्पन् दीनविस्वरं व्यापादितो विषेणः । समुत्पन्नस्त
१ उत्थंभिओ एसो देवयाए सदयं पा. शा. उत्थं भओ सदयं डे. शा. । २ देवयावयर्ण पा. शा. अवमन्निऊग देवयं डे. शा. ३ वणनिगुंजे पा. शा. । ४ गुविला-पा. ज्ञा. ।
३३
Jain Education
ational
For Private & Personal Use Only
nelibrary.org