SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सचमो भवो ॥७३०॥ मराइच्च-15 सवरेहिं पयम्पमाणो दीणविस्सरं वावाइओ विसेणो । समुप्पन्नो तमाभिहाणाए नरयपुढवीए बावीससागरोवमाऊ नारगो ति। कहा। ___ भयवं पि सेणाणगारो विहरिऊण संजमुज्जोएण भाविऊण उबसममुहं काऊण संलेहणं वन्दिऊण वीयराए पडिवज्जिऊणमणसणं काऊण लगंडसाइत आराहिऊण भावणाओ चहऊण देहपञ्जरं समुप्पन्नो नवमगेवेन्जए तीससागरोवमाऊ देवो ति ॥ ॥७३०॥ ॥समत्तो सत्तमो भवो ॥ मोऽभिधानायां नरकपृथिव्यां द्वाविंशतिसागरोपमायुर्नारक इति । भगवानपि सेनानगारो विहृत्य संयमोद्योगेन भावयित्वोपशमसुखं कृत्वा संलेखनां वन्दित्वा वीतरागान् प्रतिपद्यानशनं कृत्वा लगण्डशायित्वं (वककाष्ठमिव शयनं कृत्वा) आराध्य भावनास्त्यक्त्वा देहपजरं समुत्पन्नो नवमवेयके त्रिंशत्सागरोपमायुर्देव इति । समाप्तं सप्तमभवग्रहणम् । १लगंडं-दुसंस्थितं (वक्र) काष्ठं तद्वच्छिर:पाणीनां भूलग्नेन शेरते ये ते लगंडशायिनः, तेषां भावो लगंडशायित्वम् (प्रभव्याकरणटीका प० १०७) ACARALA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy