________________
राइच्चकहा।
| सत्तमो
भवो।
३१॥
॥७३१॥
अट्ठमो भवो। वक्खायं जं भणियं सेणविसेणा उ पित्तियमुय त्ति । गुणचन्दवाणमन्तर एत्तो एवं पवक्खामि ॥ ' अस्थि इहेव जम्बुद्दीवे दीवे भारहे वासे महामहल्लुनङ्गभवणसिहरुप्पङ्कनिरुद्धरविरहमग्गा देवउलविहारारामसंगया निच्चुस्सवाणन्दपमुइयमहाजणा निवासो तिहुयणसिरीए निदरिसणं देवनयरीए विस्सकम्मविणिम्मिया अओझा नाम नयरी। जीए उप्पत्ती विव लायणस्स आगरो विव विलासाणं कोसल्लपैगरिसो विव पयावइस्स जम्मभूमी विव रिम्हयाणं विमुद्धसीलसमायारो इत्थियाजणो । जीए य गुणेगन्तपक्खवाई अच्चुयारचरिओ निवासो परमलच्छीए पियंवो पणइवग्गस्स संपाडओ समीहियाणं पुरिसवग्गोत्ति। तीए य अइसइयपुवपत्थिवचरिओ पयावसरिसपसायवसीकय सयलसत्त, रायसिरीए विय अविउत्तो कित्तीए, नीईए विय अविरहिओ
व्याख्यातं यद् भणितं सेनविषेणौ पितृव्यसुताविति । गुणचन्द्रवानव्यन्तरौ इत एतत् प्रवक्ष्यामि ॥ ___अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्षे महामहोत्तुङ्गभवनशिखरोत्पङ्क निरुद्धरविरथमार्गा देवकुलविहारारामसंगता नित्योत्सवानन्दप्रमुदितमहाजना निवासस्त्रिभुवनप्रियो निदर्शनं देवनगर्या विश्वकर्मविनिर्मिता अयोध्या नाम नगरी । यस्यामुत्पत्तिरिव लावण्यस्य आकर इव विलासानां कौशल्यप्रकर्ष इव प्रजापतेः जन्मभूमिरिव विस्मयाना विशुद्धशीलसमाचारः स्त्रीजनः । यस्यां च गुणैकान्तपक्षपाती अत्युदारचरितो निवासः परमलक्ष्म्याः प्रियंवदः प्रणयिवर्गस्य सम्पादकः समीहितानां पुरुषवर्ग इति । तस्यां चातिशयितपूर्वपार्थिवचरितः
१ एवं पा. शा. । २ अउज्झा डे. ज्ञा. पा.हा., । ३ -पयरिसो डे.शा., पा. शा. ।। ४ उप्पंको ओप्पीलो उक्केरो पहयरो गणो पयरो ।। (पायल० १८)
Jain Education national
For Private & Personal Use Only
(Adjainelibrary.org