________________
मराइचकहा।
सत्तमो भवो।
।७३२॥
॥७३२॥
दयाए, अच्चन्तपयाहियपीई मेत्तीबलो नाम राया। तस्स सयलन्तेउरप्पहाणा पउमावई नाम देवी । स (सो)इमीए सह विसयसुहमणुविसत्ति ॥ इओ य सो नवमगेवेजयनिवासी देवो अहाउयं पालिऊण चुओ समाणो समुप्पनो पउमावईए कुच्छिसि । दिटुं च णाए सुमिणयंमि तीए चेव रयणीए पहायसमयंमि विमलमहासलिलपडिइत्थं समद्धासियं नलिणिसण्डेणं विरायमाणं विउद्धकमलायरसिरीए हंसकारण्डवचक्कवाओवसोहियं रुणरुणन्तेणं भमरजालेणं समन्नियं कप्पपायवराईए समासम्नदिव्योववणसोहियं पणच्चमाणं पिव कल्लोललीलाकरेहिं महन्तं सरवरं बयणेणमुयरं पविसमाणं ति । पासिऊण य तं सुहविउद्धा एसा । साहिओ य तीए जहाविहिं दइयस्स । हरिसवसग्धवियपुलएणं भणिया य तेणं । सुन्दरि, सयलमेइणीसरनरिन्दकमलायरभोयलालासो महारायसो ते पुत्तो भविस्सइ । पडि स्मुयं तीए । अहिययरं परितुद्वा एसा । तओ सविसेसं तिवग्गसंपायणरयाए पत्तो पाइसमओ । तओ पसत्थतिहिकरणमुहुत्तजोए सुहप्रतापसदृशप्रसादवशीकृतसकलशत्रुः, राजश्रियेवावियुक्तः कीर्त्या, नी येवाविरहितो दयया, अत्यन्तप्रजाहितप्रीतिमैत्रीबलो नाम राजा।। तस्य सकलान्तुःपुरप्रधाना पद्मावती नाम देवी । सोऽनया सह विषयसुखमन्वभूदिति । इतश्च स नवमवेयकनिवासी देवो यथायुष्कं पालयित्वा च्युतः सन् समुत्पन्नः पद्मावत्याः कुक्षौ। दृष्टं च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये विमलमहासलिल' परिपूर्ण समध्यासितं नलिनीषण्डेन विराजमानं विबुद्धकमलाकरश्रिया हंसकारण्डवचक्रवाकोपशोभित रुणरुणायमानेन भ्रमरजालेन समन्वितं कल्पपादपराज्या समासन्नदिव्योपवनशोभितं प्रनृत्यदिव कल्लोललीलाकरैर्महत् सरोवरं वदनेनोदरं प्रविशदिति । दृष्ट्वा च तत् सुखविबुद्धेषा । कथितश्च तया यथाविधि दयितस्य । हर्ष पूर्णपुलकेन भणिता च तेन । सुन्दरि! सकलमेदिनीश्वरनरेन्द्रकमलाकरभोगलालसो महाराजहंसस्ते पुत्रो भविष्यति । प्रतिश्रुतं तया । अधिकतरं परितुष्टैषा । ततः सविशेष त्रिवर्गसंपादनरतायाः प्राप्तः प्रसूतिसमयः । १ झणझणंतेण घ । २ पडिहत्य उधुमार्य अहिरेमइअं च अप्फुणं । (पायल० १४२) ३ पूरेरग्घाड-अग्धव-उधुम-अंगुम-अहिरेमाः ॥ (८-४-२६७)
For Private & Personal Use Only
Jain Education r
etional
inelibrary.org