SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मिराइच्चकहा। 1933॥ 1545CACHER सुहेणं पसूया एसा । दसदिसि उज्जोयन्तो सुकुमालपाणिपाओ जाओ से दारओ। निवेइओ राइणो मेत्तीबलस्स पमोयमनूसाभिहाणाए चेडियाए, जहा 'महाराय, देवी पउमावई दारयं पस्य' ति। परितुट्ठो राया। दिन्नं तीए पारिओसियं । करावियं बन्धणमोयणा-8 इयं उचियकरणिज । हरिसिओनयरिजणवओ। ऊसियाओ भवणेसु आणन्दधयवडायाओ। कयाओ आययणेसु मणहरविसेसयाओ, पउत्ताई च पइभवणेसु वजन्तेणं परमपमोयतूरेणं गिज्जन्तेणं जम्ममङ्गलगेएणं नच्चन्तीहिं तरुणरामाहिं पेच्छन्तीहिं सहरिसं बुड़ाहि पिज्जमाणपवरासवाइंबडमाणहल्लप्फलयाई उल्लासन्तेणं तूरियसंधारणं फलं पावेन्तेणं वेयालियसमहेणं अच्चुदारविच्छंडाई महापमोयपिसुणयाई बद्धावणयाई ति । उचियवेलाए य सव्वभवणेहितो निग्गया नयरिजणवया, पयट्टा य रायभवणसंमुहं । ते य तहा पेच्छिऊण हरिसवसपयट्टपुलओ संभमाइसरण सहरिसनचन्तवारविलयासमेओनयरिजणाभिमुहमेव निग्गओ राया। वद्धाविओ पुत्तजततः प्रशस्ततीथिकरण मुहूर्तयोगे सुखसुखेन प्रसूतैषा ! दश दिश उद्योतयन् सुकुमारपाणिपादो जातस्तस्या दारकः । निवेदितो राज्ञो मैत्रीबलस्य प्रमोदमञ्जूषाभिधानया चेटिकया, यथा 'महाराज ! देवी पद्मावती द्वारकं प्रसूता' इति । परितुष्टो राजा । दत्तं तस्यै पारितोषिकम् । कारितं बन्धनमोचनादिकमुचितकरणीयम् । हर्षितो नगरीजनवजः । उत्सिता (उबद्धा) भवनेषु आनन्दध्वजपताकाः । कृता आयतनेषु मनोहरविशेषपूजाः, प्रयुक्तानि च प्रतिभवनं वाद्यमानेन परमप्रमोदतूर्येण गीयमानेन जन्ममङ्गलगेयेन नृत्यन्तीभिस्तरुणरामाभिः प्रेक्षमाणाभिः सहर्ष वृद्धाभिः पीयमानप्रवरासवानि वर्धमानत्वराणि उल्लसता तूर्यसंघातेन (पुष्पाण्युत्किरता) फलं प्राप्नुवता वैतालिकसमूहेन अत्युदारविच्छानि (-विभवानि) महाप्रमोदपिशुनकानि वर्धापनकानीति । उचितवेलायां च सर्वभवनेभ्यो निर्गता नगरीजनवजाः, प्रवृत्ताश्च राजसंमुखम् । तांश्च तथा प्रेक्ष्य हर्षवशप्रवृत्तपुल कः संभ्रमातिशयेन सहर्षनृत्यद्वारवनितासमेता १ तूरसंघाएणं डे. शा. । २ पुष्फावतेणं पा. शा. । ३ हल्लप्फलय(दे)त्वरा, औत्सुक्यम् । ४ विच्छड्डा सामिद्धी रिद्धी विहवो सिरी य संपत्ती । पायल० १०३) SHISHASHAR ASIMISAR सम०१२ कर 1॥७३३॥ Jain Education a liona For Private & Personal Use Only Mainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy