________________
राइच्चकहा ।
९६२॥
वसई । राइणा भणियं । अज्ज, एमेय; तहावि भयवन्तं पुच्छम्ह । वेलन्धरेण भणियं । महारांय, एवं ॥
एत्थन्तरंमि भयवओ केवलमहिमानिमित्तं महया देवैवन्द्रेण एरावणारूढो वज्जन्तेणं दिव्वतूरेणं गायन्तेहिं किन्नरेहिं नञ्चन्ते अच्छरालोएणं महापमोयसंगओ आगओ देवराया | सोहियं धरणिपीढं, संपाडिया समया, सित्तं गन्धोदपणं, कओ कुसुमोवयारो निवि कणयपरमं, आणन्दिया देवा, हरिसियाओ देवीओ । उपविट्ठो भयवं । वन्दिओ देवराइणा । भणियं च । कयत्यो सि ari, aaaओ ते मोहो, नियत्ता संकिलेसा, विणिज्जिओ कम्मसत्तू, पाविया केवलसिरी, उवगियं भवियाण, तोडिया भववल्ली पाव वयं ति । एवं संधुओ भावसारं । एयमायण्णिय 'अहो भगवओ सिद्धमहिलसियं' ति आनन्दिओ मुणिचन्दो देवीओ सामन्ता य । वन्दिओ य णेहिं पुणो पुणो भत्तिबहुमाणसारं । एत्थन्तरंमि पगाइया किन्नरा, पणच्चियाओ अच्छराओ, पवत्ता ऽनेकदुःखहेतुः कुगतिनिवासबन्धवोऽनन्तसंसारकारणमेतस्य । अन्यथा कथमीदृशमध्यवस्यति । राज्ञा भणितम् । आर्य ! एवमेतद्, तथापि भगवन्तं पृच्छामः । वेलन्धरेण भणितम् । महाराज एवम् ॥
1
"
अत्रान्तरे भगवतः केवलमहिमा निमित्तं महता देववन्द्रेण ऐरावणारूढो वाद्यमानेन दिव्यतूर्येण गायद्भिः किन्नरैनृत्यताऽप्सरोलो. केन महाप्रमोदसंगत आगतो देवराजः । शोधितं धरणीपीठम्, संपादिता समता, सिक्त गन्धोदकेन, कृतः कुसुमोपचारः, निविष्टं कनकपद्मम् आनन्दिता देवाः, हर्षिता देव्यः । उपविष्टो भगवान् । वन्दितो देवराजेन, भणितं च । कृतार्थोऽसि भगवन् ! व्यपगतस्ते मोहः, निवृत्ताः संक्लेशाः, विनिर्जितः कर्मशत्रुः, प्राप्ता केवलश्री, उपकृतं भविकानाम्, त्रोटिता भववही, प्राप्तं शिवपदमिति ॥ एवं संस्तुतो भावसारम् । एतदाकर्ण्य 'अहो भगवतः सिद्धमभिलषितम्' इत्यानन्दितो मुनिचन्द्रो देव्यः सामन्ताश्च । वन्दितश्च तैः पुनः १ देवविंदेश पा. ज्ञा. । २ धरणिवीढं पा. शा. । ३ जिओ पा. ज्ञा. ।
Jain Education national
For Private & Personal Use Only
नवमी
भवो ।
॥९६२॥
jainelibrary.org