SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ इच्च TI ६३॥ Jain Educati * केवलमहिमा, जाओ महापमोओ, समागया जणवया || एत्थन्तरंमि 'अहो महाणुभावया एयस्स, असोहणं च मए कयं' ति चिन्तिऊण अक्खिविय कुसलपक्खचीयं अवगओ गिरिसेणपाणो । एस समओ ति पत्थुया धम्मदेसणा । भणियं च भयवया । भो भो देवाणुप्पिया, अणाइमं एस जीवो कञ्चणोवलो व्व संगओ कम्ममण, तद्दोसओ पावेइ चित्तवियारे, उप्पज्जइ बहुजोणीसु, कयत्थिज्जइ जरामरणेहिं, वेएइ अमुहवेदणं, दूमिज्जए संजोयविओएहि, वाज्जिए मोहेण, सनिवाइओ विय न याणइ हियाहियं, बहु मन्नए अपच्छं, परिहरइ हियाई, पात्रइ महावयाओ । एवं dare परिचय मूढयं, निरूवेह तत्तं, पूएह गुरुदेवए, देह विहिदाणं, उज्झेह किच्छाई, अङ्गीकरेह मेति, पवज्जह सीलं, अब्भसह तवजोए, भावेह भावणाओ, छड्डेह अग्गहं, झाएह सुहज्झाणाई, अवणेह कम्ममलं ति । एवं भो देवाणुपिया, पुनर्भक्तिबहुमानसम् ।। अत्रान्तरे प्रगीताः किन्नराः, प्रनर्तिताः अप्सरसः, प्रवृत्तः केवलमहिमा, जातो महाप्रमोदः समागता जनत्रजाः । अत्रान्तरे 'अहो महानुभावता एतस्य, अशोभनं च मया कृतम्' इति चिन्तयित्वा आक्षिप्य कुशलपक्षबीजमपगतो गिरिषेणप्राणः । एष समय इति प्रस्तुता धर्मदेशना । भणितं च भगवता । भो भो देवानुप्रियाः ! अनादिमानेष जीवः काञ्चनोपल इव संगतः कर्मम| लेन, तद्दोषतः प्राप्नोति चित्रविकारान् उत्पद्यते बहुयोनिषु, कदर्थ्यते जरामरणाभ्याम्, वेदयत्यशुभवेदनाम्, दूयते संयोगवियोगाभ्याम्, बाध्यते मोहेन, सान्निपातिक इव न जानाति हिताहितम्, बहु मन्यतेऽपथ्यम्, परिहरति हितानि प्राप्नोति महापदः । तत एवं व्यवस्थिते परित्यजत मूढताम्, निरूपयत तत्त्वम् पूजयत गुरुदेवते, दत्त विधिदानम्, उज्झत कृच्छ्राणि, अङ्गीकुरुत मैत्रीम्, प्रपद्यधुं शीलम् अभ्यस्यत तपोयोगान् भावयत भावनाः, मुञ्चताग्रहम्, ध्यायत शुभध्यानानि, अपनयत कर्ममलमिति । एवं भो देवानुप्रिया ! " १ अणत्थं पा.शा. । २ कुच्छियाई पा. शा. । ३ अगहे पा. ज्ञा. । * केवलिमहिमा पा. ज्ञा. । national For Private & Personal Use Only नवमो भवो । ॥९६३॥ jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy