SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा । ॥९६९॥ सम० ३१ Educatio चीराई । हन्त किमेयं ति संखुद्धो गिरिसेणो । भणिओ वेलन्धरेण । अरे रे दुरायार महापावकम्म अणज्ज पुरिसाहम अदट्ठन्व सोयणिज्ज, किं तर इमं ववसि ॥ एत्थन्तरंमि य तओ नाइदूरदेसवत्ती समागओ मुणिचन्दराया नम्मयापमुहाओ देवीओ महासामन्ता य। दिट्ठो य हिं भयवं वन्दिओ परमभत्तीए । पुच्छिओ वेदन्धरो । अज्ज, किमेयं ति । वेलन्धरेण भणियं । महाराय, अप्पणी saगाराय इमिणा अणज्जेण अजायसत्तुणो अमयभूयस्त भयवओ एवं जलणदाणपओपण पाणन्तियं अज्झवसियं । राइणा भणियं । अहह अहो मोहसामत्थं, अज्ज, अइदारुणमज्झसियं । अह किं पुण इमस्स अज्झवसायस्स कारणं । चन्दसोमलेसो भयवं वच्छलो सजीवाण निवन्ध पोयस्स अणुष्पायओ पीडाए ति । वेलन्धरेण भणियं । महाराय, न खलु अहमेत्थ कारणमवगच्छामि, पुण तक्केमि । अहकम्मोदयओ अणेयदुक्ख हेऊ कुगइनिवास बन्धवो अणन्तसंसारकारणं एयस्स । अन्नहा कहमी समज्झपरीवृतो महता प्रमोदेनागतो वेलन्धरः । प्रणतो भगवान्, पातिता कुसुमॠष्टिः, विंध्यापितो हुताशनः, अपनीतानि चीवराणि । हन्त किमेतदिति संक्षुब्धो गिरिषेणः । भणितो वेलन्धरेण । अरेरे दुराचार ! महापापकर्मन् ! अनार्थ ! पुरुषाधम ! अद्रष्टव्य ! शोचनीय ! किं त्वयेदं व्यवसितम् । अत्रान्तरे च ततो नातिदूरदेशवर्ती समागतो मुनिचन्द्रराजो नर्मदाप्रमुखा देव्यो महासामन्ताश्च । दृष्टश्च तैर्भगवान्, वन्दितः परमभक्त्या । पृष्टो वेलन्धरः । आर्य ! किमेतदिति । वेलन्वरेण भणितम् । महाराज ! आत्मनोऽपकारायानेनानायण अजातशत्रोरमृतभूतस्य भगवत एवं ज्वलनदानप्रयोगेण प्राणान्तिकमध्ययसितम् । राज्ञा भणितम् । अहह अहो मोहसामर्थ्यम्, आर्य ! अतिदारुणमध्यवसितम् । अथ किं पुनरस्याध्यवसायस्य कारणम् । चन्द्रसौम्यलेइयो भगवान् वत्सलः सर्वजीवानां निबन्धनं प्रमोदस्यानुत्पादकः पीडाया इति । वेलन्धरेण भणितम् । महाराज ! न खलु अहमत्र कारणमवगच्छामि, एतावत् पुनः तर्कये । अशुभकर्मोदयो १ अज्झवसाणस्स पा. ज्ञा. । national For Private & Personal Use Only नवमो भवो । ॥९६९॥ ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy