SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ९७३॥ समराइच्च एत्यन्तरंमि तुरयपयमग्गेणं समागयं रायसेन्नं । विउद्धोराया बन्दिबोलेण । तओ ढोइओ महासवाणा पश्चवल्लहाण पहाणो तुरुकहा। कतुरओ। आरूढो तंमिराया। चडाविऊण वल्हीए सवरनाई गओ सनयरं । पविट्ठो महावद्धावणएहिं । मजिओ नरवई सह पल्लिनाहेण । कयं गुरुदेवयाणं उचियकरणिज्ज। तो अग्गासणे निवेसिऊण पल्लिनाहं भुत्तं राइणा । भुत्तत्तरवेलाए सहत्थेण विलिम्पिऊण सवरनाई ॥९७३॥ परिहाविऊण देवगर्जुयलं दिन्नं से अणग्धेयं समत्थं नियमाहरणं । एत्यन्तरंमि समागया अत्यावेला । सूइयं कालनिवेयएण राइणो। उपविट्ठो अस्थाइयामण्डवे सह सबरनाहेण । तओ पुच्छिओ अमञ्चसामन्तेहिं । देव साहेहि, को एस पुरिसो, जो एवं देवेण संपूइओ त्ति । तओ साहिओ राइणा आसावहाराइओ पसुत्तदरिसणपज्जवसाणो पल्लिणाहचेट्ठियवुत्तन्तो । तओ अत्याइयपुरिसेहिं पसंसिओ | एस बहुपगारं । ठिया कंचि कालं नाडयपेक्खणयविणोएणं । समप्पिओ राइगा रायसुन्दरीए पहाणलक्खियाए। तज्जिया(भणिया) महानुभावताम् । ततः परिणता शर्वरी, उद्गतोऽशुमाली । अत्रान्तरे तुरगपदमार्गेण समागतं राजसन्यम् । विबुद्धो राजा बन्दिशब्देन । ततो ढौकितो महाश्वपतिना पञ्चवल्लभानां प्रधानस्तुरुष्कतुरगः । आरूढस्तस्मिन् राजा । आरोप्य वाल्हीके शबरनाथं गतः स्वनगरम् । प्रविष्टो महावर्धापनकैः । मज्जितो नरपतिः सह पल्लिनाथेन । कृतं गुरुदेवतानामुचितकरणीयम् । ततोऽग्रासने निवेश्य पल्लिनाथं भुक्तं राज्ञा । भुक्तोत्तरवेलायां स्वहस्तेन विलिप्य शबरनाथं परिधाप्य देवदूष्ययुगलं दत्तं तस्यानय समस्तं निजमाभरणम् । अत्रान्तरे समागतः भास्थानिकावेला । सूचितं कालनिवेदकेन राज्ञः । उपविष्ट आस्थानिकामण्डपे सह शबरनाथेन । ततः पृष्टोऽमात्यसामन्तैः देव ! कथय, क एष पुरुषः, य एवं देवेन संपूजित इति । ततः कथितो राज्ञा अश्वापहारादिकः प्रसुप्तदर्शनपर्यवसानः पल्लिनाथचेष्टितवृत्तान्तः । तत आस्थानिकापुरुषैः प्रशंसित एष बहुसम०३२४ १ -जुवलयं डे. शा. । २ साहेह डे.शा.। ३ पहाणालक्खियाए डे. शा.। AAAAA RAHASRANADA Jain Education For Private & Personal Use Only Mahelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy