SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥ ९७२ ॥ Jain Education म्बीरफणसाईणि उवऊण फैलाणि निवडिओ चलनेसु । भणियं च णेण । करेउ पसायं देवो ममाणुग्गहट्टाए आहारगहणेणं । राहणा 'चिन्ति । अहो एस्स अकारणवच्छलया, अहो विणओ अहो वयणविघ्नासो, अहो ममोवरि भत्तिबहुमाणो, अहो महापुरिस चेहकायन्वुज्जत्तया, अहो सज्जणपगरिसो त्ति ता करेमि एयस्स अहं आहारगहणेण धिरं । मा से वहमणस्सं संभाविस्सइति । पडिस्यं राइणा । महापसाओ त्ति काऊण पुणो । पडिओ पाएस सबरो । उवत्ताई फलाई राइणा । एत्थन्तरंमि परिणओ वासरो, अत्यमुवगओ सूरो, जाओ सञ्झाकालो, कयं उचियकरणिज्जं राइणा । संपाडिओ से सबरेण वरतूलि अइसयन्तो कुसुमसत्थरो । संजमिऊण तूणीरयं कोदण्डवग्गहत्थो समागओ नरवइसमीवं । 'देव सुवसु वीसत्थो' त्ति भणिऊण पारद्धं पासेसु भमिउं । काऊण गुरुदे वया नमोकारं पत्तो राया चिन्तयन्तो सवरमहानुभावयं । तओ परिणया सव्वरी, उइओ अंसुमाली ॥ स्तुरगः, मज्जितो राजा, स्नपितः शबरेणाश्वो वामयित्वा मुक्तः प्रचुरदूर्वाप्रदेशे । ततः सुगन्धीनि सुस्वादानि कदलजम्बीर पनसादीन्युपनीय फलानि निपतितश्चरणयोः । भणितं च तेन । करोतु प्रसादं देवो ममानुग्रहार्थमाहारग्रहणेन । राज्ञा चिन्तितम् । अहो एतस्याकारणवत्सलता, अहो विनयः, अहो वचनविन्यासः, अहो ममोपरि भक्ति बहुमानः, अहो महापुरुषचेष्टितकर्तव्योद्युक्तता, अहो सज्जनप्रकर्ष इति । ततः करोम्येतस्याहमाहारग्रहणेन धृतिम् । मा अस्य वैमनस्यं संभावयिष्यति इति । प्रतिश्रुतं राज्ञा । महाप्रसाद इति कृत्वा पुनरपि पतितः पादयोः शबरः । उपभुक्तानि फलानि राज्ञा । अत्रान्तरे परिणतो वासरः, अस्तमुपगतः सूर्यः, जातः सन्ध्याकालः, कृतमुचितं करणीयं राज्ञा । संपादितस्तस्य शबरेण वरतूलिकामतिशयानः कुसुमस्रस्तरः । संयम्य तूणीरकं कोदण्डव्यग्रहस्तः समागतो नरपतिसमीपम् । ‘देव ! स्वपिहि विश्वस्तः' इति भणित्या प्रारब्धं पार्श्वयोर्भ्रमितुम् । कृत्वा गुरुदेवतानमस्कारं प्रसुप्तो राजा चिन्तयन् शवर१ फलाई डे. ज्ञा. । tional For Private & Personal Use Only नवमो भवो । ॥ ९७२ ॥ inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy