________________
समराइच्च-
IN
EOS
नवमो
भवो।
॥९७१॥
%
|॥९७१॥
E
धणयपुरि इदिए भवणेहि य सुरिन्दभवणाई ॥ तमि य जियसत्तु नाम नरवई होत्था ।
अन्तेउरप्पहाणा देवी नामेण जयसिरी अस्थि । सो तीए समं राया मोए भुजे मुरतल्ले ॥ अह अन्नया कयाई पारद्धिनिमित्तनिग्गाओ राया । चडियो पवरतुरङ्गे जाए वलहियदेसंमि ॥ वत्ते वि य जीववहे अबहरिओ तेण वाऊ वेगेण । छूढो य महागहणे विझगिरिकन्दरे राया ॥
तो तंमि विसमदेसे खलिओ आसस्स अइवेगो। एस्थन्तरंमि सन्नद्धबद्धकवरण दिट्ठो सवरेण सो राया। तेण य 'महाणुभावो कोइ एस पुरिओ पडिओ भीममहाडवीए, ता करेमि सम्ममुचिओवयारं' ति चिन्तिऊण काऊण तस्स पणामं गहिओ आसो खलीणमि, नीओ जलसमीवं । उत्तिणो नरवई, उप्पल्लाजिओ तुरओमजिओ राया, हविओ सबरेण आसो दावि(म)ऊण मुक्को पउर(दुरु)व्यापएसे । तओ सुगन्धीणि सुपायाणि कयलयजधनदपुरी ऋद्धया भवनैश्च सुरेन्द्रभवनानि । तस्मिंश्च जितशत्रुर्नाम नरपतिरभवत् ।।
अन्तःपुरप्रधाना देवी नाम्ना जयश्रीरस्ति । स तया समं राजा भोगान् भुङ्क्ते सुरतुल्यान् । अथान्यदा कदाचित् पापद्धिनि मेत्तं निर्गतो राजा । आरूढः प्रवरतुरंगे जाते वाल्हिकदेशे ॥ वृत्तेऽपि च जीवववे अपहृतस्तेन वायुवेगेन | क्षितश्च महागड्ने विन्ध्यगिरेकन्दरे राजा ।।
ततस्तस्मिन् विषमदेशे स्खलितोऽश्वस्यातिवेगः ।। ___अत्रान्तरे सन्नद्धबद्धकवचेन दृष्टः शबरेण स राजा । तेन च 'महानुभावः कोऽप्येष पुरुषः पतितो भीममहाटव्याम् , ततः करोमि सम्यगुचितोपचारम्' इति चिन्तयित्वा कृत्वा तस्य प्रणामं गृहीतोऽश्वः खलीने, नीतो जलसमीपम् । उत्तीर्णो नरपतिः, उत्पल्याणित
FOURISEASANSAR
% A
4
Jain Educationala dional
For Private & Personal Use Only
Mainelibrary.org