________________
मराहच्च-४ कहा।
नवमो
भवो।
ASANSARSA
॥९७०॥
॥९७०॥
सुन्दरा, धम्मसीले, परमत्थो सिद्धा, मुहं पि तेसिमेव; जेण ते ठिया णियसरूवे मुक्का कम्मबन्धणेण परिणिद्वियपओयणा वज्जिया मणोरहेहिं खीणभवसत्ती जाणन्ति सव्वभावे पेच्छन्ति परमत्थेण अपरोवयाविणो नेव्वाणकारणं बुहाणं विरहिया जम्ममरणेहिं ति । किं वा न ईइसाणं मुहं, जो नियत्ता सच्चाबाहाओ परमाणन्दजोएण । अवि य ।
सिद्धस्स मुंहोरासी सव्वद्धापिण्डिओ जइ हवेज्जा । सोऽणन्तवग्गभइओ सव्वागासे न माएज्जा॥
न वि अस्थि माणुसाणं तं सोवखं न वि य सव्वदेवागं । जं सिद्धाणं सोक्खं अव्वावाहं उवगयाणं ॥ अन्न पि । अत्थि नायं, तं सुणउ धम्मसीला । सुलोयणाए भणियं । ता अणुग्गहेउ भयवं अम्हे । भयवया भणियं । अस्थि खिइप्पइट्ठियं नाम नयरं,, जं उत्तुङ्गहिं भवण देउलेहिं पायालमुवगएणं फरिहाबन्धेणं गयणयलविलग्गेणं पायारेणं विसेसिया सुन्दरा धर्मशीले ! परमार्थतः सिद्धाः' सुखमपि तेषामेव; येन ते स्थिता निजस्वरूपे मुक्ताः कर्मबन्धनेन परिनिष्ठितप्रयोजना वर्जिता मनोरथः क्षीणभवशक्तयो जानन्ति सर्वभावान् पश्यन्ति परमार्थेन अपरोपतापिनो निर्वाणकारणं बुधानां विरहिता जन्ममरणाभ्यामिति । किं वा नेदृशानां सुखम् , यतो निवृत्ताः सर्वाबाधातः परमानन्दयोगेन । अपि च
सिद्धस्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् ।
नाप्यस्ति मानुषाणां तन् सौख्यं नापि च सर्वदेवानाम् । यत् सिद्धानां सौख्यमव्याबाधामुपगतानाम् ॥ अन्यदपि । अस्ति ज्ञातम्, तच्छृणोतु धर्मशीला । सुलोचनया भणितम् । ततोऽनुगृह्णातु भगवान् अस्मान् । भगवता भणितम् । अस्ति क्षितिप्रतिष्ठितं नाम नगरम् , यद् उत्तुङ्गैर्भवनदेवकुलैः पातालमुपगतेन परिखाबन्धेन गगनतलविलग्नेन प्राकारेण विशिष्य
१ वियाणियनियसरूवा मु. पु.। २ अवाहा डे. ज्ञा.। ३ सुहरासी पा.शा.।
GAR
Jain Education S
ional
For Private & Personal use only
MINEnelibrary.org