SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ नवमो मराइच्चकहा। भवो। ॥९६९॥ ॥९६९॥ FAGAR-SAIRAGALAG निच्चं च ताहि सहिया सिङ्गारागारचारुरूवाहिं । नगुणगीयवाइयनिउणाहि मणाहिरामाहि ॥ कीलन्ता सविलासं रइरसचउराहि जणियपरिओसं । रइसागरावगाढा गयं पि कालं न याणन्ति ॥ सुलोयणाए भणियं । भयवं, देवा देवसुहं च एवं भयवया सुन्दरमावेइयं ता कि इओ वि सुन्दरयरा सिद्धा सिद्धमुहं च । भयवया भणियं । धम्मसीले, अइमहन्तं खु एत्थ अन्तरं । किं देवाण सुन्दरतं, जाणं जोओ अधुवसरीरेण, दारुणं कम्मबन्धपारतन्तं, उक्कडा कसाया, पहबइ महामोहो, अवसाणिन्दियाणि, गरुई विसयतण्हा, विचित्ता उक्करिसावगरिसा, उद्दामं माणसं, अणिवारिओ मच्चू , विरसमवसाणं ति । कीइसं वा एवं विहाणं मुहं । गन्धव्वाइजोगो वि परमत्थओ दुक्खमेव । जओ "सव्वं गीयं विलवियं, सव्वं न विडम्बियं । सव्वे आहरणा भारा, सव्वे कामा दुहावहा" ॥ नित्यं च ताभिः सहिताः शृङ्गाराकारचारुरूपाभिः । नाट्यगुणगीतवादित्रनिपुणाभिर्भनोऽभिरामाभिः ।। क्रीडन्तः सविलासं रतिरसचतुराभिर्जनितपरितोषम् । रतिसागरावगाढा गतमपि कालं न जानन्ति ॥ सुलोचनया भणितम् । भगवन् ! देवा देवसुख चैतद् भगवता सुन्दरमावेदितम् , ततः किमितोऽपि सुन्दरतराः सिद्धाः सिद्धसुखं च । भगवता भणितम् । धर्मशीले ! अतिमहत् खल्वत्रान्तरम् । किं देवानां सुन्दरत्वम् , येषां योगोऽध्रुवशरीरेण, दारुणं कर्मबन्धपारतन्त्र्यम् , उत्कटाः कषायाः, प्रभवति महामोहः, अवशानीन्द्रियाणि, गुर्वी विषयतृष्णा, विचित्रा उत्कर्षापकर्षाः, सद्दाम मानसम् , अनिका वारितो मृत्युः, विरसमवसानमिति । कीदृशं वैवंविधानां सुखम् । गान्धर्वादियोगोऽपि परमार्थतो दुःखमेव । यतः "सर्व गीतं विलपितं सर्व नाटयं विडम्बितम् । सर्वे आभरणा भाराः सर्वे कामा दुःखावहाः" ।। AASARGAHARACATEGORIES HALGAESS Jain Education Unal For Private & Personal Use Only annelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy