________________
मिराइच्चकहा ।
॥९६८॥
Jain Educatio
अंगे कुण्डलमगण्ड यलकण्णपीढधारी वित्तहत्थाहरणा विचित्तमालामउली कलाणगपवरवत्थपरिहिया कलाणगपवरमल्लाणुलेवणधरा भासुरवन्दी लम्बवणमालाधरा दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्are जुईए दिव्याए पहाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पहाँसेमाणा महानगी यवाइयतन्तीतलतालतु डियघण मुङ्गपडपडह ( प ) वाइयरवेण दिव्वाई भोगभोगाई सुखमाणा विहरन्ति । अधिय । सुरही पण विमलं नहङ्गणं निच्चकालमुज्जोओ | अविरहियपङ्कयाई जलाइ सइ पुफिया वपा (च्छा ) | अव्वायावच्चीस कंसतालयविवञ्चिकंचीणं ( 2 ) । वरमुरवाणं च वो नेव य गेयस्स वोच्छिती ॥ इट्ठा इन्दियविसया सद्दफरिसरसख्वगन्धड्डा । संघियधणू अणङ्गो सुसंगयाओ य देवीओ ||
मालामौलयः कल्याणकप्रवरवस्त्र परिहिताः कल्यणकप्रवरमाल्यानुलेपनधरा भासुरशरीराः प्रलम्बवनमालाधरा दिव्येन वर्णेन दिव्येन गन्धेन दिव्येन स्पर्शेन दिव्येन संहननेन दिव्येन संस्थानेन दिव्यया ऋद्धया दिव्यया द्युत्या दिव्यया प्रभया दिव्यचा छायया दिव्यया अर्चिषा दिव्येन तेजसा दिव्यया लेश्यया दश दिश उद्योतयन्तः प्रभासयन्तो महताऽहतनाट्यगीतवादित्रतन्त्रीतलतालत्रुटितघनमृदङ्गपटुपट (प्र)वादितरवेण दिव्यान् भोग्यभोगान् भुञ्जाना विहरन्ति । अपि च
सुरभिः पवनो त्रिमले नभोङ्गणं नित्यकालमुद्योतः । अविरहितपङ्कजानि जलानि सदा पुष्पिता वृक्षाः ॥ अव्याहृतविविधवंशकांस्यतालकविपञ्चिकाञ्चीनाम् ( ? ) । वरमुरजानां च रवो नैव च गेयस्य व्युच्छित्तिः ॥ इष्टा इन्द्रियविषयाः शब्दस्पर्शरसरूपगन्धायाः । संहितधनूरनङ्गः सुसङ्गताच देव्यः ||
१ संगय-पा. ज्ञा. । २ 'अव्वायविविहवस' इति पाठ: संभाव्यते । अन्यायावन्विभवंस पा. ज्ञा. ।
ational
For Private & Personal Use Only
नवमो भवो ।
॥९६८॥
ainelibrary.org