SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥९६७॥ Jain Education धम्मसीले, सुण । ते ण विमाणा विचित्तसंठाणा सव्वश्यणामया अच्छा सण्हा लण्हा घट्टा मट्टा नीरया निम्मला निष्पङ्का निकङ्कडछाया सप्पा समिरीया सउज्जोवा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा खेमा सिवा 'किंकर अमर दण्डोवरक्खिया लाउल्लोवि (इ) महिया गोसीससरस ( रत्त) चन्दणदद्दरदिम्भपञ्चङ्गुलितला उवचियचन्दणकलसा चन्दणघड सुकयतोरणपडिदुवार देभागा आसतोसत विउलवट्टत्रग्वारियमल्लदाम कलावा पञ्चवण्णसरससुरभिमुकपुष्पपुञ्जयारकलिया कालागुरुपवरकु दुरुक्कतुरुकवैमघमवेन्तग न्याभिरामा सुगन्धर्वैरगन्धगन्धिया गन्धवट्टिभूया अच्छरगण सङ्घसं (वि) किण्णा दिव्वतुडियसद संपन्न (इय) त्ति । देवा उण मणहरविचितचिन्धा मुख्या महिडिया महज्जुइया महायसा महब्चला महाणुभावा महासोक्खा हारविगड्यत्रच्छा कडयतुडियथम्भियभुया धर्मशीले! शणु । तानि विमानानि विचित्रसंस्थानानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि २ (मसृणानि ) घृट्टानि मृष्टानि तीरजांसि निर्मलानि निष्पक्ङ्कानि निष्कङ्कटच्छायानि सप्रभाणि, समरीचीनि सोद्योतानि प्रासादीयानि दर्शनी शनि, अभिरूपाणि प्रतिरूपाणि क्षेमाणि शिवानि किंकरामरदण्डोपरक्षितानि x लेपितधवलितमहितानि गोशीर्षसरसरक्तचन्दन दर्द २६ त्तपञ्चाङ्गुलितलानि उपचितचन्दनकलशानि चन्दनपटसुकृततोरणप्रतिद्वार देशभागानि आसक् तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि पश्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितानि कालागुरुप्रबरकुन्द रुतुरुष्क धूपमघायमानगन्धोद्धूताभिरामाणि सुगन्धवरगन्धगन्धितानि गन्धवर्तिभूतानि अप्सरोगणसंगसं(वि) कीर्णानि दिव्यत्रुटितशब्दसंपन्ना (प्रणदित ) नीति । देवाः पुनर्मनोहरविचित्रचिह्नाः सुरूपा महर्द्धिका महाद्युतिका महायशसो महाबला महानुभावा महासौख्या हार विराजितवक्षसः कटकत्रुटितस्तम्भितभुजा अङ्गदकुण्डलमृष्टगण्डतलकर्णपीठधारिणो विचित्रहस्ताभरणा विचित्र १ ससिरीइया डे. ज्ञा. । ससिरीया मु. पु. २ अमर डे. शा. ३ धूम-डे. ज्ञा. ४ - वरगन्धिया डे. शा. । * लाइवं लेपितम्, उल्लोइयं धवलितं ताभ्यां महितानि । tional For Private & Personal Use Only नवमो भवो । ॥९६७॥ linelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy