SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥९६६॥ Jain Education दुब्वण्णा दुग्गन्धा दुरसा दुप्फास दुसद्दजुया । घौरा नरयावासा जत्थुपज्जन्ति नेरइया ॥ नेरइया उण काला कालोहासा गम्भीरलोमहरिसा भीमा उत्तासणया परमकिव्हा वण्णेग । ते णं तत्थ निच्चं भीया निच्च तत्था निच्चं तसिया निच्चं उच्चिग्गा निच्च परमासुहसंबद्धा निरयभत्रं पच्चणुहवमाणा चिद्वन्ति । वेयणाओ उ इह विचित्तकमणियाओ विचित्ता हवन्ति दारुगा उत्तिमङ्गच्छेया करवत्तदारणं मूलवेहणाणि विसमजीहारोगा असन्धिच्छेयणाणि तत्ततम्बाइपाणं भक्खणं वज्ज तुण्डेहिं अङ्गवलिकरणाणि दरियसावयभयं अत्थिउद्धरणाणि घोरनिक्खुडपवेसा पलित्तलोहित्थियाङ्गिणाणि सवओ सत्यजोगो जलन्तसिलापडणाणि मोहपरायत्तय त्ति एवमाइयाओ महन्तीओ वेयणाओ । निरुवमा य साहाविगी उन्हसीयवेयण त्ति ।। सुलसमञ्जरीए मणियं । भयवं, केरिसाणि सुरविमाणाणि, केरिसा देवा, कीइसी वा तत्थ सायावेयणाओ । भयवया भणियं । दुर्वर्णा दुर्गन्धा दूरमा दुःस्पर्शदुष्टशब्दयुताः । घोरा नरकावासा यत्रोत्पद्यन्ते नैरयिकाः || नैरयिकाः पुनः कालाः कालावभासा गम्भीरलोमहर्षा भीमा उत्रासनकाः परमकृष्णा वर्णेन । ते तत्र नित्यं भीता नित्यं त्रस्ता नित्यं त्रासिता नित्यमुद्विग्ना नित्यं परभाशुभसंबद्धा निरयभवं प्रत्यनुभवन्तस्तिष्ठन्ति । वेदनास्तु इह विचित्रकर्मजनिता विचित्रा भवन्ति दारुणा उत्तमाङ्गच्छेदाः करपत्रदारणं शूलवेधनानि विषमजिह्वारोगा असन्धिच्छेदनानि तप्तताम्रादिपानं भक्षणं वज्रतुण्डैरङ्गबलिकरणानि दृतश्वापद्भयमस्थ्युद्धरणानि घोरनिष्कुटप्रवेशाः प्रदीप्तलोहरुयालिङ्गनानि सर्वतः शस्त्रयोगो ज्वलच्छिला पतनानि मोहपरायत्ततेति एवमादिका महत्यो वेदनाः । निरुपमा च स्वाभाविकी उष्णसितवेदनेति ॥ सुलसमञ्जर्या भणितम् । भगवन् ! कीदृशानि सुरविमानानि, कीदृशा देवाः कीदृशी वा तत्र सातवेदना । भगवता भणितम् । १ विचित्ताओ पा. शा. । २ सहावओ पा. शा. । ३ सारा डे. शा. । tional For Private & Personal Use Only नवमो भवो । ॥९६६॥ inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy