________________
नवमो
समराइच्चकहा।
णेण । अहो रायसुन्दरि, उवचरियन्यो तए एस सम्भावसारं मम पाणदायगो। तीए भणियं । जं देवो आणवेइ। गहेऊण य पल्लिणाहं करंमि गया नियभवणं एसा। आरूढा सत्तमवा(चा)उक्खम्भंमि रइहरे । तं च सोउल्लोइयं देवगाइवत्थपूयाए सचित्त-है| भवो । कम्मुज्जलं बर्तण वैरचित्ताडियचन्दोदएणं ओलम्बिएहिं पञ्चवणियसुरहिकुसुमदामेहिं पजलियाहिं मणिप्पदीवियाहिं धुव्वन्तीहिं अणवरयधुबमाणकालागरुकप्पूरपउराहिं धूवघडियाहिं गण्डोवहाणयालिङ्गणिसमेयाए तूलियाए सोविओ दन्तमयपल्लङ्के । कओ ॥९७४॥ उचिओवयारो । पाइओ महुमाहवाइपवरासवाई । एवं च पञ्चविहं विसयमुहमणुहवन्तस्स अइक्वन्तो कोइ कालो । अन्नया च विघ्नत्तो अणेण राया। देव, गच्छामि । राइणा भणियं । जं रोयइ देवाणुप्पियस्स। तओ दारुणमणग्वेयं दविणजाय चेलाइयं च महम्घमुल्लं
॥९७४॥
प्रकारम् । स्थितौ कंचित् कालं नाटकप्रेक्षणकविनोदैन । समर्पितो राज्ञा राजसुन्दर्याः प्रधानलक्षितायाः । तर्जिता (भणिता) च तेन । अहो राजसुन्दरि ! उपचरितव्यस्त्वया एष सद्भावसारं मम प्राणदायकः । तया भणितम् । यद् देव आज्ञापयति ।। गृहीत्वा च पल्लीनाथं करे गता निजभवनमेषा । आरूढौ सप्तमवायु(चतुः) स्तम्भे रतिगृहे । तच(तस्मिंश्च)लेपितधवलितं(ते) देवाङ्गादिवत्रपूजया सचित्रकर्म (णि) उज्ज्वलीले) बद्धेन वरचित्रापतितचन्द्रोदयेन अवलम्बितैः पञ्चवर्णिकसुरभिकुसुमदामभिः प्रज्वलिताभिमणिप्रदीपिकाभिधूयमानाभिरनवरतधूप्यमानकालागुरुकपूरप्रचुराभिधूपघटिकाभिगण्डोपधानालिङ्गनीसमेतायां तूलिकायां स्वापितो दन्तमयपल्यई । कृत उचितोपचारः । पायितो मधुमाधवादिप्रवरासवानि । एवं च पञ्चविधं विषयसुखमनुभवतोऽतिक्रान्तः कोऽपि कालः । अन्यदा विज्ञप्तोऽनेन राजा । देव ! गच्छामि । राज्ञा भणितम् । यद् रोचते देवानुप्रियस्य । ततो दत्त्वाऽनय द्रविणजात चेलादिकं च महाघमूल्य दत्तास्तस्य सहायाः प्रत्ययितपुरुषाः । भणितास्ते राज्ञा ।
१ मोउल्लोइयं मु. पु. । 'लाउल्ले इथे' इति पाठः संभाव्यते लेपितधवलितमित्यर्थः । २-कम्मउनलं डे. शा.। ३ वरचित्तवरिचंदोदएण डे. ज्ञा.। ४ ओलंबिहिं डे. शा.।
-NCRC461
Jain Education
a l onal
For Private & Personal Use Only
nelibrary.org