SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ मिराइच्चकहा । ॥६१३॥ सम० २ Ja Education ता अलं एत्थ परिबन्धेणं । रया तवविहाणंमि । अइकन्तो कोइ कालो । अन्नया य समानया तत्थ चन्दकन्ताभिहाणा गणिणी । साहिया से सहियाहिं । गया तीए वन्दणनिमित्तं जिणहरं । दिट्ठा य एसा । रुइरा विनिव्वियारा कलासु कुसला वि माणपरिहीणा । सुयदेवय व धम्मं साहेन्ती सावियाणं तु || जाओ य मे विम्हओ | अहो से रूवसोम्मया । पविद्वा जिणहरं । चालियाओ घटाओ । पज्जालिया दीवेया । विमुक्कं कुसुमवरिसं । पूइयाओ वीयरायपडिमाओ । उग्गाहिओ धूवो । वन्दिया परमगुरवो । समागया गणिणीसमीवं । पणमिया एसा । धम्मलाहिया य णाए । उट्ठा तीए पुरओ । भणियं च णाए 'कत्तो तुम्भे' ति । मए भणियं । भयवइ, इओ चेव । एत्थन्तरंभि जंपियं सहीए । भयव, एसा खु घणसत्थवाहधूया गुणसिरी नाम । इमीए य विचितयाए कम्मपरिणामस्स विवाहसमनन्तरमेत्र पञ्चविज्ञातविषयसङ्गायाश्च उपरतो मे भर्ता । जातो मे निर्वेदः । चिन्तितं मया - एवमवसानः खलु एष स्वजनसङ्गमः, ततोऽलमत्र प्रतिब न्धेन । रता तपोविधाने । अतिक्रान्तः कोऽपि कालः । अन्या च समागता तत्र चन्द्रकान्ताभियाना गणिनी । कविता मे सखीभिः । गता तस्या वन्दननिमित्तं जिनगृहम् । दृष्टा चैषा । रुचिराऽपि निर्विकारा कलासु कुशलाऽपि मानपरिहीना । श्रुतदेवतेव धर्म कथयन्ती श्राविकाणां तु ।। जातश्च मे विस्मयः । अहो तस्य रूपसौम्यता । प्रविष्टा जिनगृहम् । चालिता घण्टाः । प्रज्वालिता दीपाः । विमुक्तं कुसुमवर्षम् । पूजिता वीतरागप्रतिमाः । उद्गाहितो धूपः । वन्दिता परमगुरवः । समागता गणिनीसमीपम् । प्रणतैषां । धर्मलाभिता च तया, उपविष्टा तस्याः पुरतः । भणितं च तया 'कुतो यूयम्' इति । मया भणितम् - भगवति । इत एव । अत्रान्तरे जल्पितं मे सख्या - भगवति ! एषा १ दिविया क । ational For Private & Personal Use Only सत्तमो भवो । ॥६१३॥ nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy