________________
मिराइच्चकहा ।
॥६१३॥
सम० २
Ja Education
ता अलं एत्थ परिबन्धेणं । रया तवविहाणंमि । अइकन्तो कोइ कालो । अन्नया य समानया तत्थ चन्दकन्ताभिहाणा गणिणी । साहिया से सहियाहिं । गया तीए वन्दणनिमित्तं जिणहरं । दिट्ठा य एसा ।
रुइरा विनिव्वियारा कलासु कुसला वि माणपरिहीणा । सुयदेवय व धम्मं साहेन्ती सावियाणं तु ||
जाओ य मे विम्हओ | अहो से रूवसोम्मया । पविद्वा जिणहरं । चालियाओ घटाओ । पज्जालिया दीवेया । विमुक्कं कुसुमवरिसं । पूइयाओ वीयरायपडिमाओ । उग्गाहिओ धूवो । वन्दिया परमगुरवो । समागया गणिणीसमीवं । पणमिया एसा । धम्मलाहिया य णाए । उट्ठा तीए पुरओ । भणियं च णाए 'कत्तो तुम्भे' ति । मए भणियं । भयवइ, इओ चेव । एत्थन्तरंभि जंपियं
सहीए । भयव, एसा खु घणसत्थवाहधूया गुणसिरी नाम । इमीए य विचितयाए कम्मपरिणामस्स विवाहसमनन्तरमेत्र पञ्चविज्ञातविषयसङ्गायाश्च उपरतो मे भर्ता । जातो मे निर्वेदः । चिन्तितं मया - एवमवसानः खलु एष स्वजनसङ्गमः, ततोऽलमत्र प्रतिब न्धेन । रता तपोविधाने । अतिक्रान्तः कोऽपि कालः । अन्या च समागता तत्र चन्द्रकान्ताभियाना गणिनी । कविता मे सखीभिः । गता तस्या वन्दननिमित्तं जिनगृहम् । दृष्टा चैषा ।
रुचिराऽपि निर्विकारा कलासु कुशलाऽपि मानपरिहीना । श्रुतदेवतेव धर्म कथयन्ती श्राविकाणां तु ।।
जातश्च मे विस्मयः । अहो तस्य रूपसौम्यता । प्रविष्टा जिनगृहम् । चालिता घण्टाः । प्रज्वालिता दीपाः । विमुक्तं कुसुमवर्षम् । पूजिता वीतरागप्रतिमाः । उद्गाहितो धूपः । वन्दिता परमगुरवः । समागता गणिनीसमीपम् । प्रणतैषां । धर्मलाभिता च तया, उपविष्टा तस्याः पुरतः । भणितं च तया 'कुतो यूयम्' इति । मया भणितम् - भगवति । इत एव । अत्रान्तरे जल्पितं मे सख्या - भगवति ! एषा १ दिविया क ।
ational
For Private & Personal Use Only
सत्तमो
भवो ।
॥६१३॥
nelibrary.org