________________
समगइच-18
सत्तमो भवो।
कहा।
॥६१२॥
॥६१२॥
SEARCHLORRECC
| निवडइ नहयलाओ वि असणिवरिस । मुहंमि विवजओ । तं जहा । विसं पि अमयं, दुज्जणो वि सज्जणो, कुचेट्ठा वि फलहे ऊ, अयसो वि हु जसो, दुव्वयणं पि सुवयणं, गिरिमत्थयगयस्स वि य सयलजणपीइकारयं सयराहमेव लोयन्तरे वि सुहावहं कुओ वि संपन्जए महानिहाणं ति । राणा भणियं । भयवइ, अह कस्स पुण एसा कम्मपरिणई । भयवईए भणियं । सोम, मज्झेव आसि त्ति । राइणा | भणियं । कहं किंनिमित्तस्स वा कम्मस्स । भयवईए भणियं । मुण। ___अस्थि इहेब जम्बुद्दीवे दीवे भारहे वासे संखबद्धणं नाम नयरं । तत्थ संखवालो नाम नरवई अहेसि । तस्स अचन्तबहुमओ धणो नाम सत्यवाहो, धण्णा से भारिया, धणवइधगावहा पुत्ता गुणसिरी य धूय त्ति । सा पुण अहमेव, परिणीया तेन्नयरवत्थब्बएणं | सोमदेवेणं । अविनायविसयसङ्गाए य उवरओ मे भत्ता । जाओ मे निव्वेओ। चिन्तियं मए । एवमवसाणो खु एस सयणसंगमो; नयोऽप्यनयः, मित्रमपि वैरिकः, अर्थोऽप्यनर्थः, भवनोदरगतस्यापि च सर्वस्वप्राणनाशकमप्रत कितमेव निपतति नभस्तलादप्यशनिवर्णम् । शुभे विपर्ययः तद् यथा-विषमप्यमृतम् , दुर्जनोऽपि सज्जनः, कुचेष्टाऽपि फलहेतुः, अयशोऽपि खलु यशः, दुर्वचनमपि सुवचनम्, गिरिमस्तकगतस्यापि च सकलजनप्रीतिकारकं शीघ्रमेव लोकान्तरेऽपि सुखावहं कुतोऽपि संपद्यते महानिधानमिति । राज्ञा भणितम्भगवति ! अथ कस्य पुनरेषा कर्मपरिणतिः । भगवत्या भणितम्-सौम्य ! ममैव आसीदिति । राज्ञा भणितम्-कथ किंनिमित्तस्य वा कर्मणः । भगवत्या भणितम्-शृणु । ____अस्तीहैव जम्बूद्वीपे द्वीपे भारते वणे शङ्खवर्धनं नाम नगरम् । तत्र शशपालो नाम नरपतिरासीत् । तस्यात्यन्तबहुमतो धनो नाम सार्थवाहः, धन्या तस्य भार्या, धनपतिधनावहौ पुत्रौ गुणश्रीश्च दुहितेति । सा पुनरहमेव, परिणीता तन्नगरवास्तव्येन सोमदेवेन । अ
१ कम्मयस्स क। २ तन्नयरि-ख ।
Jain Educati
o
nal
For Private & Personal Use Only
M
elibrary.org