________________
समराइच्चकहा ।
॥६११॥
Jain Educatio
चित्तसालियं, जाव अयण्डंमि चैव चित्तन्तरालगएण ऊससियं मोरेण उन्नामिया गीवा विहुयं पर्वखजालं पसारिओ वैरिह भारी । तओ ओयरिऊण तओ विभागाओ कुसुम्भरत्तवसणसंगयंमि पडलए विमुक्को णेण हारो । गओ निययथामं, ठिओ निययरूवेणं । समुपन मेहिओ 'हन्त किमेयं' ति । तओ थेववेलाए चैव समुद्घाइओ जयजयारवो, विभूसियमम्बरं सुरसिद्ध विज्जाहरेहि, पवुडं कुसुमवरिस | आयणियं च लोयाओ जहा समुप्पन्नं भयवईए केवलनाणं ति । तओ भत्तिविम्यक्खित्तहियओ समागओ इहईति । राणा भणियं । अहो सच्चमच्च भुयं असंभावणिज्जं च । भयवइ किमेयं ति । भगवईए भणियं । सोम, किमच्चन्भुयं असंभावणिज्जं च कम्मपरिणईए । नियैफलदाणसमुज्जयंमि एयंमि नत्थि तं, जं न होइ त्ति । तत्थ असुहंमि तात्र जलं पि हुयासणी, चन्दो वितिमिरहेऊ, नओ विणओ, मित्तो वि वेरिओ, अत्थो वि अणत्थो, भवणोयरगयस्स वि य सव्वस्सपाणनासयं अप्पतक्कियं चैव एव चित्रान्तरालगतेनोच्छ्वसितं मयूरेण, उन्नामिता ग्रीवा, विधूतं पक्षजालम्, प्रसारितो बभारः । ततोऽवतीर्य ततो विभागात् कुसुम्भरक्तवसनसंगते पटलके विमुक्तस्तेन हारः । गतो निजस्थानम् स्थितो निजरूपेण । समुत्पन्नश्च मे विस्मयो 'हन्त किमेतद्' इति । ततः स्तोकवेलायामेव समुद्धावितो जयजयारवः, विभूषितमम्बरं सुरसिद्धविद्याधरैः, प्रवृष्टं कुसुमवर्षम् | आकर्णितं च लोकाद् यथा समुत्पन्नं भगवत्याः केवलज्ञानमिति । ततो भक्तिविस्मयाक्षिप्तहृदयः समागत इहेति ।
राज्ञा भणितम् - अहो सत्यमद्भुतमसंभावनीयं च । भगवति ! किमेतदिति । भगवत्या भणितम् - सौम्य ! किमत्यद्भुतम संभावनीयं च कर्मपरिणत्याः। निजफलदानसमुद्यते एतस्मिन् नास्ति तद् यन्न भवतीति । तत्राशुभे तावज्जलमपि हुताशनः, चन्द्रोऽपि तिमिरहेतुः, १ पक्खजालियं क । २ बरह-क । ३ विभायाओ क । ४ नियमेव क । ५ 'पुच्छिया य णेणे' इत्यधिकः पाठःक पुस्तके । ६ नियमा फ क । ७ अन्नाओ क । ८- अतक्कियं क ।
ational
For Private & Personal Use Only
सत्तमो भवो ।
॥६११॥
finelibrary.org