SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा । ॥६१४॥ ओ भत्ता । वेरग्गियाय एसा खवेइ अत्ताणयं नियमोववासेहिं । सुयं च णाए, जहा भयवई आगय त्ति । तओ भत्तिनिन्भरा अणुन्नविय जणणिजणए तुह चलणवन्दणनिमित्तमागय त्ति । गणिणीए भणियं । साहु कथं जमागया वेरग्गिया य । ईईसो एस संसारो, दुक्खभायणं चैव एत्थ पाणिणो त्ति । कहिओ में धम्मो, परिणओ पुव्वपओएण | पडिवन्ना देसविरई । अइकन्तो कोइ कालो । तओ पञ्चमुगसु जणणिजणएस जाया य मे चिन्ता । अलं गिहास मेणं, पवज्जामि समणलिङ्गं । पुच्छिया य भायरो, नाणुमयमेएसिं । भणियं च णेहिं । एत्थेव ठिया जहासमीहियं कुणसु ति । तैओ कारावियं जिणारं, भैरावियाओ पडिमाओ, फुल्ल बलिगन्धचन्दणाइएस पारद्धो महावओ । कुरुगुरेन्ति भाइजायाओ । तओ मए चिन्तियं । पेच्छामि ताव भीइचित्तं । किं ममेयाहिं ति । अन्नया जाममेचाए जामिणीए वासहरमुवगए धणवईमि आलोचिऊण निवडीए सोवण यपवेसकालंमि चैव जहा सो खलु धनसार्थवाहदुहिता गुणश्रीर्नाम । अस्याश्च विचित्रतया कर्मपरिणामस्य विवाहसमनन्तरमेव पञ्चत्वमुपगतो भर्ता । वैराग्यिता चैषा क्षपयत्यात्मानं नियमोपवासैः । श्रुतं चानया यथा भगवत्यागतेति । ततो भक्तिनिर्भरा अनुज्ञाप्य जननीजनको तव चरणवन्दननिमित्तमागतेति । गणिन्या भणितम् - साधु कृतं यागता वैराग्यिता च । ईदृश एष संसारः, दुःखभाजनमेवात्र प्राणिन इति । कथितो मे धर्मः, परिणतः पूर्वप्रयोगेण । प्रतिपन्ना देशविरतिः । अतिक्रान्तः कोऽपि कालः । ततः पञ्च वमुपगतयोर्जननी जन कयोर्जाता च मे चिन्ता | अलं गृहाश्रमेण, प्रपद्ये श्रमणलिङ्गम् । पृष्टौ च भ्रातरौ नानुमतमेतयोः । भणितं च ताभ्याम् अत्रैव स्थिता यथासमीहितं कुर्विति । ततः कारितं जिनगृहम्, भारिताः प्रतिमाः, पुष्पबलिगन्धचन्दनादिभिः प्रारब्धो महाव्ययः । कुरकुरायेते भ्रातृजाये । ततो मया चि न्तितम् - प्रेक्षे तावाद् भ्रातृचित्तम् किं ममैताभ्यामिति । अन्यदा याममात्रायां यामिन्यां वासगृहमुपगते धनपतौ आलोच्य निकृत्या १ एरिसो क । २ से ख । ३ तओ गिहासन्ने के । ४ कारावियाओ क । ५ कुरुगिरंतिक । ६ भाग - ख । For Private & Personal Use Only Jain Education International सतमो भवो । ॥६१४॥ www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy