________________
समराइच्चकहा।
नवमो भवो।
18
EESEEGA
॥९१३॥
॥९१३॥
कुमारेण । ताय, किमयमणुचियमिवाणुचिट्ठियं, अम्बाए वि, कीस न सहाविओ अहं । राइणा भणियं । कुमार,नेयमणुचियं । साहिओ देवयावुत्तनो। देवीए भणियं । कुमार, गुणपगरिसो तुमं, अणरुहो आएसस्स । कुमारेण भणियं । अम्ब, मा एवं भण । गुरखो खु तुम्भे, गुरुआएससपाडणमेव कारणं गुणपगरिसस्स । राइणा भणियं । कुमार, अइदुक्करं कयं तए । कुमारेण भणियं । ताय, किमिह दुकरं । मुंणाउ तओ।
अत्थि खलु केइ चत्तारि पुरिसा । ताणं दुवे अच्चन्तमत्थगिद्धा अवरे विसयलोलुया। पवना एगमद्धाणं । दिट्ठा य णेहिं कहिंचि उद्देसे मणिरयणसुवण्ण पुण्णा दवे महानिही तियससुन्दरिसमाओ य दो चेव इत्थियाओ। पावियं जं पापियव्वं ति पहटा चित्तेण,धाविया अहिमुहं । सुओ य णेहिं कुओइ सहो । भो भो पुरिसा, मा साहसं मा साहसं ति । निरूवेह उवरि हुत्तं, निवडइ तुम्हाण उवरि महासहर्षम् । प्रणतो विनयेन, निविष्टे आसने, कृत आसनपरिग्रहः । प्रणम्य जल्पितं कुमारेण । तात ! किमेतदनुचितमिवानुष्ठितम् , अम्बयाऽपि, कस्मान्न शब्दायितोऽहम् । राज्ञा भणितम् । कुमार ! नेदमनुचितम् । कथितो देवतावृत्तान्तः । देव्या भणितम् ।।४ कुमार ! गुणप्रकर्षरत्वमनह आदेशस्त्र । कुनारेण भणितम् । अम्ब ! मैवं भण । गुरवः खलु यूयम् , गुर्वा देशसंपादनमेव कारणं गुणप्रकर्षस्य । राज्ञा भणितम् । कुमार । अतिदुष्करं कृतं त्वया । कुमारेण भंणितम् । तात ! किमिह दुष्करम् । शृणोतु तातः ।
सन्ति खलु केऽपि चत्वारः पुरुषाः । तेषां द्वावत्यन्तर्थगृद्धौ अपरौ विषयलोलुपौ । प्रपन्ना एकमध्वानम् । दृष्टाश्च तैः कथंचिदुद्देशे मणिरत्नस्वर्णपूर्जी द्वौ महानिधी त्रिदशसुन्दरीसमे च द्वे एव त्रियो । प्राप्तं यत् प्राप्तव्यमिति प्रहृषिताश्चित्तेन । धाविता अभिमुखम् । श्रुतश्च तैः कुतश्चित् शब्दः । भो भोः पुरुषा! मा साहसं मा साहसमिति । निरूपयतोपरिसंमुखम् , निपतति युष्माकमुपरि महापर्वतः,
१ अम्ब कीस पा. ज्ञा. । अम्बाए डे. शा. । २ सुणउ पा. बा. । ३ उवरिहुत्ता डे. शा. ।
CHEESE
सम०२७
७८ Jain Educatio
n
al
For Private & Personal Use Only
helibrary.org