________________
संमराहच्च कहा।
AR
नवमो भवो।
॥९१४॥
॥९१४॥
पव्वओ, एयगोयरगयाणं च अलमेइणा चेट्टिएण। तो निरूवियमणेहिं । दिवो य नाइदूरे समद्धासियनहङ्गणो रोद्दो दसणेन अक्क-1 मन्तो जहासनजीवे अणिवारणिज्जो सुगणं पि सामत्येण दुयं निवडमाणो पचओ ति। तओपियमणेहिं । भो एवं ववत्थिए को उणइह उवाओ । आयण्णियं कुओइ । न खलु संपयं उवाओ। किंतु इच्छन्ति जे अत्यविसए, ते संपत्तेहिं असंपत्तेहिं वा जहासन्नयाए अबटभन्ति एएण तहा अवट्ठद्धा य पावेन्ति पुणो पुणो एवमेवावे?हणं ति । जे उण निरीहा अत्यविसरसु भावेन्ति तयसारयं, ते वि जहासन्नयाए अवटुब्भन्ति एएण तहा अबढद्धा य न पावेन्ति पुणो पुणो एवमेवावट्ठहणं ति, अवि य मुच्चन्ति कालेण इमाओ उवद्दवाओ। तो एगेहिं चिन्तियं । किमम्हाणमिमीए दीहचिन्ताए । सचहा पयट्टम्ह अत्थविसएम, होउ तं होउ ति । संपहारिऊण पयट्टा सहरिसं । अन्ने उ 'हा हा एवं परिपन्थिए एयंमि नियमनस्सरेहिं असुन्दरेहिं विवाए किमेत्थ अत्यविसएहि ति चिन्तिऊण एतद्गोचरगतानां चालमेतेन चेष्टितेन । ततो निरूपितमेभिः । दृष्टश्च नातिदूरे समध्यासितनभोङ्गणो रौद्रो दर्शनेनाक्रामन् यथाऽसन्नजीवान् अनिवारणीयः सुराणामपि सामर्थन द्रुतं निपतन् पर्वत इति । ततो जल्पितमेभिः । भो! एवं व्यवस्थिते कः पुनरिहोपायः आकर्णितं कुतश्चित् न खलु साम्प्रतमुपायः । किन्तु इच्छन्ति येऽर्थविषयान् ते संप्राप्तैरसंप्राप्तैर्वा यथान्नतयाऽवष्टभ्यन्ते एतेन, तथाऽवष्टब्धाश्च प्राप्नुवन्ति पुनः पुनरेवमेवाष्टम्भनमिति । ये पुनर्निरीहा अर्थविषयेषु भावयन्ति तदसारताम् , तेऽपि यथासन्नतयाऽवष्टभ्यन्ते एतेन तथाऽवष्टब्धाश्च न प्राप्नुवन्ति पुनः पुनरेवमेवावष्टम्भनमिति, अपि च मुच्यन्ते कालेनास्मादुपद्रवान् । तत एकैश्चिन्तितम् । किमस्माकमनया दीर्घचिन्तया । सर्वथा प्रवर्तामहेऽर्थविषयेषु, यद् भवतु तद् भवत्विति । संप्रधार्य प्रवृत्ताः सहर्षम् । अन्ये तु 'हा हा एवं परिप| न्थिनि एतस्मिन् नियमनश्वरैरसुन्दरैर्विपाके किमत्र अर्थविषयः' इति चिन्तयित्वा निवृत्ता अर्थविषयाभ्याम् , भावयन्ति तदसारताम् ,
१-वढ्भणं ति पा. ज्ञा. । २ किमत्थविसएहि डे, शा. ।
Jain Education
ational
For Private & Personal use only
nelibrary.org