SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ मराइच कहा। ल नवमो | भयो। ।९१५॥ Bा नियत्ता अत्थविसयाहि, भावेन्ति तयसारय, जुग्जन्ति नियनियफलेहिं । ता एवं ववत्थिए निरूवेउ ताओ, के एत्य दुक्करकारया के वा नहि। राइणा चिन्तियं । जे पयन्ति अत्थविसएम, ते दुक्करकारया; जओ तहा परिपन्थिए पचए नियमणस्परेहिं असुन्दरेहिं विवाए किमत्थ विसएहिकीइसी वा तहाभए पवत्ती ? अणालोचयत्तमेगन्तेण किंवा तीए तहादट्ठाज्जन्ताए उपहासटेणियाए अत्थविसर्थपत्यणाए ? परमत्थेण निवेयकारणमेयं सयाणं ति । चिन्ति ऊण ४९१५॥ जंपियं राइणा । कुमार, जे पयट्टन्ति, ते दुक्करकारया; अपवत्तणं तु जुत्तिजुत्तमेव, किमेत्थ दुकरं ति । कुमारेण भणियं । ताय, जइ एवं, ता पडन्ते मच्चुपचए वायए तिहुयणस्स अइभीसणे पयईए दुजए पयारन्तरेण अविभाविज्जमाणसरूवे विओजए इट्ठभावाण सया पडणसंगए कारए असमञ्जसाण किलेसायासकारगा अत्थविसया विसविवायसरिसा यः विसयचाओ य अव्वाबाहो पयईए कारणं अमयुज्यन्ते निजनिजफलैः ।। तत एवं व्यवस्थिते निरूपयतु तातः, केऽत्र दुष्करकारकाः के वा नहि । राज्ञा चिन्तितम् । ये प्रवर्ततन्तेऽर्थविषयेषु ते दुष्करकारकाः, यतस्तथा परिपन्थिनि पर्वते नियमनश्वरैर्विपाके किमर्थविषयः, कीदृशी वा तथाभये प्रवृत्तिः । अनालोचकत्वमेकान्तेन, किं वा तया तथादृष्टपर्यन्तया उपहासस्थानयाऽर्थविषयप्रार्थनया, परमार्थन निर्वेदकारणमेतत् सतामिति । चिन्तयित्वा जल्पितं राज्ञा । कुमार ! ये प्रवर्तन्ते ते दुष्करकारकाः, अप्रवर्तनं तु युक्तियुक्तमेव, किमत्रं दुष्करमिति । कुमारेण भणितम् । तात ! यद्यत्र ततः पतति मृत्युपर्वते व्यापादके त्रिभुवनस्यातिभीषणे प्रकृत्या दुर्जये प्रकारान्तरेणाविभाव्यमानस्वरूपे वियोजके इष्टभावानां सदापतनसंगते कारकेऽसमञ्जसानां क्लेशायासकारको अर्थविषयौ विषविपाकसदृशौ च, विषयत्यागश्चाव्याबाधः प्रकृत्या कारणममृतभावस्य श्लाघ १ -ट्ठाणचिन्ताए डे.शा.। २ -विसयइच्छाए मु. । ३ जुत्तमेव पा.शा.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy