SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ नवमो कहा। UAE भवो। ॥९१६॥ ॥९१६॥ USTRALGAOक्त यभावस्स सलाहणिज्जो सयाण अकिलेससेकणिज्जो सेविज त्ति किमेत्थ दुकरं। कहं वा एवं विहे जीवलोए न दुक्करं अत्थविसयाणुवत्तणं ति । राइणा भणियं । वच्छ, एवमेयं, जया सम्मालोइज्जइ । कुमारेण भणियं । ताय, असम्मालोचणं पुण न होइ आलोचणं । राइणा भणियं । वच्छ, एवमेयं, किंतु दुरन्तो महामोहो त्ति । कुमारेण भणियं । ताय, ईइसो ऐस दुरन्तो, जेण एयसामत्थेण पाणिणो एवंविहे जीक्लोर पहवन्ते वि उद्दाममच्चुमि पेच्छमाणा वि एयसामत्थं गोयरगया वि एयस्स घेप्पमाणा वि जराए विउज्जमाणा वि इटेहिं परिगलन्ते वि वीरिए चोइज्जमाणा वि धीरेहिं 'न अम्हाण वि एवमेयं परिणमइ, अन्नो व अम्ह चिन्तओ, जं किश्चि वा एयं, अचिन्तणीयं च धीराणं, अस्थि वा आयत्तमुवायन्तरं, मोहववसायसझं वा इम, अवहीरणा वा उवाभो, अच्चन्तिया वा अत्थविसय' त्ति अगणिऊण जराइदोसजालं सव्वावत्थासु बाला काऊण गयनिमीलियं परिचइय सव्वमनं कुसलपक्खचेट्ठियं महया पयत्तेण निव्वडियनीयः सतामक्लेशसेवनीयः सेव्यते इति किमत्र दुष्करम् । कथं वैविधे जीवलोके न दुष्करमर्थविषयानुवर्तनमिति । राज्ञा भणितम् । वत्स ! एवमेतद्, यदा सम्यगालोच्यते । कुमारेण भणितम् । तात ! असम्यगालोचनं पुनर्न भवत्यालोचनम् । राज्ञा भणितम् । वत्स ! एवमेतत् , किन्तु दुरन्तो महामोह इति । कुमारेण भणितम् । तात ! ईदश एष दुरन्तः, येनैतत्सामयन प्राणिन एवंविधे जीव लोके प्रभवत्यपि उद्दाममृत्यौ प्रेक्षमाणा अपि एतत्सामय गोचरगता अप्येतस्य गृह्यमाणा अपि जरया वियुज्यमाना अपीष्टैः परिगलत्यपि वीर्ये चोद्यमाना अपि धीरैः 'नास्माकमप्येवमेतत् परिणमति, अन्यो वाऽस्माकं चिन्तकः, यत् किंचिद् वैतद्, अचिन्तनीयं च धीराणाम् , अस्ति वाऽऽयत्तमुपायान्तरम् , मोहव्यवसायसाध्यं वेदम् , अवधीरणा वोपायः, आत्यन्तिका वाऽर्थविषयाः' इत्यगणयित्वा जरादिदोष १ चेव पा. ज्ञा.। २ न अम्ह चिंतओ वा अन्नो विज्जइ जो एवं चिंतिऊण अवणेइ अम्हं किलसाओ । अहवा जं किंचि पा. ज्ञा. । P३ -मुवायतरं सम्वन्नुपणीयं सम्वविरइसव्यसंगपरिच्चायमाइयं जेण मोह-पा. शा. । Jain Educati r ational For Private & Personal use only D ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy