SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥९१७॥ ८० Jain Education भावसारं पयट्टन्ति अत्यविसएसु, न पयट्टन्ति जराइदोसनिग्धायणसमत्थे हिए सव्वजीवाण अचिन्तचिन्तामणिसन्निहे साहए नेव्वा स वीरागदेसिए धम्मेति । एयमावणिऊण संजायसुहयर परिणामेण जंपियं राइणा । वच्छ, एवमेयं, न एत्थ किंचि अन्नह त्ति । देवी भणियं । वच्छ, सव्वमेवमेयं मोहनिदाविगमेण परिणयप्पायमम्हाणं । किं तु न संपन्नं बालागै अहिलसियं ति उन्त्रिग्गा विय म्हि । कुमारेण भणियं । अम्ब, अलर्भुव्वे एण; संपन्नपायमेयार्सि अहिलसियं । धन्नाओ इमाओ, सफलं माणुसत्तणमेयाणं, संगयाओ मक्खीण । तओ देवीए पुलोइयं तासिं वयणं । पणमिऊण गुरुयणं जंपियमिमी । अम्ब, नेहमेत्तनिमित्तो खु उब्वेवो अम्बाए । अन्ना जहा वह मज्जउत्तेण, तहेव एयं सफलं माणुसत्तमम्हाण, पाविओ अज्जउत्तघरिणिसदो गुरुयणाणुहावेण तयणुरुवं च सेसं पि । ता संपन्नमम्हाण अलिसियाहियं ति, परिच्चयउ उब्वेवमम्बा । तओ देवीए चिन्तियं । अहो एयासिं रूवं, अहो उवसमो, अहो परजालं सर्वावस्थासु बालाः कृत्वा गजनिमीलिकां परित्यज्य सर्वमन्यत् कुशलपक्षचेष्टितं महता प्रयत्नेन निष्पन्नभावसार प्रवर्तन्तेऽर्थविष ये न प्रवर्तन्ते जरादिदोषनिर्घातनसमर्थे हिते सर्वजीवानां अचिन्त्यचिन्तामणिसन्निभे साधके निर्वाणस्य वीतरागदेशिते धर्मे इति । एताकर्ण्य संजातशुभतर परिणामेन जल्पितं राज्ञा । वत्स ! एममेतद्, नात्र किञ्चिदन्यथेति । देव्या भणितम् । वत्स ! सर्वमेवमेतद् मोहनिद्राविगमेन परिणतप्रायमस्माकम् । किन्तु न संपन्न वालयोरभिलपितमित्युद्विग्नेवास्मि । कुमारेण भणितम् । अम्ब ! अलमुद्वेगेन, संपन्नप्रायमेतयोरभिलषितम् । धन्ये इमे सफलं मानुपत्वमेतयोः, संगते मोक्षबीजेन । ततो देव्या प्रलोकितं तयोर्वदनम् । प्रणम्य गुरुजनं जल्पितमाभ्याम् | अम्ब ! स्नेहमात्रनिभितः खलुगोऽम्बायाः । अन्यथा यथोपदिष्टमार्यपुत्रेण, तथैवैतत् सफलं मानुषत्वमावयोः, प्राप्त आर्यपुत्रगृहिणीशब्दो गुरुजनानुभावेन तदनुरूपं च शेषमपि । ततः संपन्नमावयोरभिलषिताधिकमिति, परित्यजतूद्वेगमम्बा । ततो देव्या १ सासए साहए पा. शा. । २-णमभिलसियं पा. शा. ३ एएण कारणेणं उ-पा. ज्ञा. । ४ मुब्वेवएण डे. ज्ञा. । ५ गुरुवयणामिमुहं पा. शा. । For Private & Personal Use Only नवमो भवो । ॥९१७ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy