SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥९१२॥ Jain Education मोक्खो ति । ता कयत्थी कुमारो। देवि ! तुमं पिछड्डेहि सोयं, असोयणिज्जो कुमारो, परिचत्तमणेण भवदुक्खं, अङ्गीकयं सासय सुह तुमपि धन्ना, जीए ईइस सुआ समुप्पन्नो । निबन्धणं एस बैहुयाण निव्वुईए । ता परिच्चय विसायं, आलोचेहि कज्जं ति । राइणा भणियं । भयवइ, का तुमं । देवयाए भणियं । महाराय, खम्गपहरणोवलक्खिया सुंदरिसणा नाम देवया अहं, तुह पुत्तगुणाणुराइणी इह भवणे परिवसामि । राइणा चिन्तियं । अहो पुत्तस्स गुणा, जेण देवयाओ वि अणुरायं करेन्ति । हरिसिया देवी । भणियं च णाए महाराय, ईइसो कुमारस्स पहावो, जेण देवयाओ वि एवं मन्तेन्ति । ता एहि, गच्छम्ह तस्स अन्तियं, पेच्छामो धम्मपिण्डं, करेमो तणुचिट्ठियं सव्वा जुत्तमेयं ति । राइणा भणियं । एहि, एवं करेम्ह । तओ पणमिऊण देवयं विसृज्झमाणपरिणामाईं गयाई कुमारसमी । मुणियं कुमारेण, अधुट्टियाई सहरिसं, पणमियाई विणरण, निविट्ठाई आसणाई, कओ आसण परिग्गहो । पणमिऊण जंपियं विषम् गृहीतममृतम्, उज्झिता क्लीवता, प्रकटितं पौरुषम्, अपहरितता क्षुद्रता, अङ्गीकृतमुदारत्वम्, छिन्नो भवः, सन्धितो मोक्ष इति । ततः कृतार्थः कुमारः । देवि ! त्वमपि मुच शोकम्, अशोचनीयः कुमारः, परित्यक्तमनेन भवदुःखम् अङ्गीकृतं शाश्वतसुखम् । त्वमपि धन्या, यस्या ईदृशः सुतः समुत्पन्नः । निबन्धनमेष बहूनां निवृतेः । ततः परित्यज विषादम्, आलोचय कार्यमिति । राज्ञा भणितम् । भगवति ! का त्वम् | देवतया भणितम् । महाराज ! खड्गप्रहरणोपलक्षिता सुदर्शना नाम देवताऽहम् तव पुत्रगुणानुरागिणीह परिवसामि । राज्ञा चिन्तितम् । अहो पुत्रस्य गुणाः, येन देवता अध्यनुरागं कुर्वन्ति । हर्षिता देवी । भणितं च तया । महाराज ! ईदृशः कुमारस्य प्रभावः, येन देवता अप्येवं मन्त्रयन्ति । तत एहि, गच्छावस्तस्यान्तिकम् पश्यावो धर्मपिण्डम, कुर्वस्तदनुष्ठितम्, सर्वथा युक्तमेतदिति । राज्ञा भणितम् । एहि, एवं कुर्वः । ततः प्रणम्य देवतां विशुध्यमानपरिणामौ गतौ कुमारसमीपम् । ज्ञातं कुमारेण, अभ्युत्थितौ १ बहुमाण (णं) डे. ज्ञा. पा. ज्ञा. । २ सुदंसणा पा. ज्ञा. । ३ वि एवं डे. ज्ञा. For Private & Personal Use Only " नवम भवो ॥९१ library.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy