SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। ॥९११॥ पविक्खिो तीयाइभावो । संविग्गो इसरण । मुओ एस वइयरो आणन्दपडिहाराओ राइणा देवीए य। विसण्णो राया। भणियं च गेण । हा हा अजुत्तमणुचिट्ठियं कुपारेण । देवीए भणियं । हा जाय, परिचत्तं भवसुई। एत्यन्तरंमि गहियखग्गरयणा दिपमाणेण मउडेणं कुण्डलालयविहसियमुही एकावलीविराइयसिरोहरा हारलयासंगएणं थैणजुएणं मणिकडयजुत्तबाइलयारोमावलीसणाहेणं मज्झेण रसणादामसंगयनियम्बा परिहिएणं देवसेगं मणिनेउरसणाहचलणा चच्चिा हरियन्दणेण सुरतरुकुसुमधारिणी महया आभोएण परिहवन्ती मणिपदी वे अञ्चन्तसोमदंसणा समागया तत्थ देवया । 'अहो किमेयमच्छरीयं ति विम्हियमणेहिं हरिसविसायगम्भिणं पणमिया एएहिं । भणियं च णाए। महाराय, अलमलं विसाएण। जुत्तमणुचिट्टियं कुमारेण । परिवत्तं विसं, गहियममय उज्झिया किलीवया, पैयडियं पोरुस; अवहत्थिया खुईया, अङ्गीकयमुयार छिन्नो भवो, संधिओ प्रवीक्षितोऽतीतादिभावः । संविग्नोऽतिशयेन । श्रुत एष व्यतिकर आनन्दप्रतीहाराद् राजा देव्या च । विषण्णो राजा । भणितं च तेन । हा हा अयुक्तमनुष्ठितं कुमारेण । देव्या भणितम् । हा जात ! परित्यक्तं भवसुखम् ।। अत्रान्तरे गृहीतखङ्गरत्ना दीप्यमानेन मुकुटेन कुण्डलालकविभूषितमुखी एकावलीविराजितशिरोधरा हारलतासंगतेन स्तनयुगेन मणिकटकयुक्त बाहुलता रोमावलिसनाथेन मध्येन रसनादामसंगतनितम्बा परिहितेन देवदूष्येण मणिनुपूरसनाथचरणा चर्चिता हरिचन्दनेन सुरतरुकुसुमधारिणी महताऽऽभोगेन परिभवन्ती मणिप्रीपान् अत्यन्तसौम्यदर्शना समागता तत्र देवता । 'अहो किमेतदाश्चर्यम्' इति विस्मितमनोभ्यां हर्षविषादगर्भितं प्रणता एताभ्याम् । भणितं च तया । महाराज ! अलमलं विषादेन । युक्तमनुष्ठितं कुमारेण । परित्यक्तं १ ता कीस जाएण अइदुकर ववसि पा.हा. । २ मुत्तावलि- पा. ज्ञा.। ३ थणजुयलेण पा. शाः । ४ संगएण नितंबेण पा. ज्ञा. । | ५ पायडिय पा. शा. । ६ खुड्डया मु. Jain Education Eational For Private & Personal Use Only hinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy