SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ समराइच- कहा। ॥९१०॥ AA-CA धम्मे त्ति । एयमायण्णिऊण विसुद्धयरपरिणामाहिं निव्वडियभावसारं जंपियमिमीहिं । जं अजउत्तो आणवेइ । परिचत्ता जावज्जीवमेव अम्हेहिं अज्जउत्त तुम्हाणुमईए विसया, सेसे उ सत्ती पमाणं । एयमायणिऊण हरिसिओ कुमारो । चिन्तियं च णेण । अहो एयासि धन्नया, अहो सुधीरत्तणं, अहो निरवेक्खया इहलोयं पइ, अहो समुयायारो, अहो हलुयकम्मया, अहो उबसमो, अहो परमत्थन्नुया, अहो वयणविनासो अहो महत्थत्तणं अहो गम्भीरय त्ति । चिन्तिऊण जंपियमणेण । साहु भोईओ साहु, कयत्था खु तुब्भे, अणुमय ममेयं तुम्भ कुसलाणुट्ठाणं । परिचत्ता मए वि जाव जीवं विसया, अङ्गीकयं बम्भचेरं । 'अहो सोहणं अहो सोहणं' ति जंपियं असोया कुसलपरिणामो । अहासन्निहियदेवयाए निओएण निवडिया कुसुमवुटी। आणन्दिया सव्वे । एत्थन्तरंमि 'अहो धन्नया एयासिं, अहो ममोवरि मुहित्तणं' ति पवडमाणमुहपरिणामस्स तयावरणकम्मखओवसमओ वडमाणयं समुप्पन्नमोहिनाणं कुमारस्स । | तं धर्मे इति । एतदाकर्ण्य विशुद्धतरपरिणामाभ्यां निवृत्तभावसारं जल्पितमाभ्याम् । यदार्यपुत्र आज्ञापयति । परित्यक्ता यावज्जीवमेववाभ्यां आर्यपुत्र ! युष्माकमनुमत्या विषयाः, शेषे तु शक्तिः प्रमाणम् । एतदाकर्ण्य हर्षितः कुमारः । चिन्तितं च तेन । अहो एतयोर्धन्यता, अहो सुधीरत्वम् , अहो निरपेक्षतेहलोकं प्रति, अहो समुदाचारः, अहो लघुकर्मता, अहो उपशमः, अहो परमार्थज्ञता, अहो वचनविन्यासः, अहो महार्थत्वम् , अहो गम्भीरतेति । चिन्तयित्वा जल्पितमनेन । साधु भवत्यौ ! साधु, कृतार्थे खलु युवाम् , अनुमतं ममैतद् युवयोः कुशलानुष्ठानम् । परित्यक्ता मयाऽपि यावज्जीवं विषयाः, अङ्गीकृतं ब्रह्मचर्यम् । अहो 'शोभनम्' इति जल्पितमशोकादिभिः । वर्धितः कुशलपरिणामः । यथासन्निहितदेवताया नियोगेन निपतिता कुसुमवृष्टिः । आनन्दिताः सर्वे । अत्रान्तरे 'अहो धन्यतै तयोः, अहो ममोपरि सुहृत्त्वम्' इति प्रवर्धमानशुभपरिणामस्य तदावरणकर्मक्षयोपशमतो वर्धमानकं समुत्पन्नमवधिज्ञानं कुमारस्य । १ सेसेसु उ डे ज्ञाः । २ जहासत्ती पा. ज्ञाः । ३ परिचत्ता य डे. शाः। ४ वढिओ तेति पिपा. झा.। ५ -देवयाए निवाडिया पा. शा.। 4% Jain Education Internal For Private & Personal use only W elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy