________________
मराइच्चकहा ।
||६०८||
गायं सयललोयालोयविसयं साहूणीए केवलनाणं ति । आणन्दिया नयरी, पमुइया सुरसिद्ध विजाहरा थुणन्ति महुरखग्गूहिं । एयं सोऊण देवोपमाणं ति । तओ हरिसिओ राया पयट्टो वन्दणनिमित्तं भयवईए ।
पत्तो यसो कमेणं पस्सियं धम्मणियिणियचित्तो । वरसिप्पिसिप्पसव्चस्सनिम्मियं सुरविमाणं वे ॥ निम्मलफलिच्छायं कञ्चणकयवालिकयपरिक्खेवं । पायडियविज्जुवलयं सरयम्बुहरस्स सिहरं व ।। विष्फुरियजच्चकञ्चणकिङ्किणिकिरणाणुरञ्जियपडायं । रययमयगिरिवरं पिव पज्जलियम होस हिसणाहं ॥ कयविमलफलिहनिम्मलकोट्टिमसंन्तकञ्चणत्थम्भं । थम्भोचियविदुमकिरणरत्तमुत्ताहलोऊलं ॥ ओऊललग्गमरगयम ऊहहरियायमाणसियचमरं । सियचमरदैण्डचामीयर पहापिञ्जरदायं ॥
भोः किमेतदिति गवेषयित्वा लघु संवादयत । ततो गवेषयित्वा निवेदितं तस्य प्रतीहारेण । देव । समुत्पन्नमत्र भूतभविष्यद्वर्तमानार्थग्राहकं सकललोकविषयं साध्याः केवलज्ञानमिति । आनन्दिता नगरी, प्रमुदिता सुरसिद्धविद्याधराः स्तुवन्ति मधुरवाग्भिः । एतच्छ्रुत्वा देवः प्रमाणमिति । ततो हर्षितो राजा प्रवृत्तो बन्दननिमित्तं भगवत्याः ।
प्राप्तश्च स क्रमेण प्रतिश्रयं धर्म निहितनिजचित्तः । वर शिल्पिशिल्प सर्वस्वनिर्मितं सुरविमानमिव ॥ निर्मलाफटिकच्छायं काञ्चनकृतपालिका परिक्षेपम् । प्रकटितविद्युद्वयै शरदम्बुधरस्य शिखरमिव ।। विस्फुरितजात्यकाञ्चनकिङ्किणीकिरणानुरञ्जितपताकम् । रजतमयगिरिवरमिव प्रज्वलितमहौषधिस नाथम् । कृतविमलस्फटिक निर्मल कुट्टिम संक्रान्तकाश्चनस्तम्भम् । स्तम्भोचितविद्रुम किरणरक्तमुक्ताफलाब चूलम् ॥
Jain Education International
९ वा ख। २ डंड-क
For Private & Personal Use Only
सतमो
भवो ।
||६०८॥
elibrary.org