________________
समराइचकहा।
सत्तमो
भवो।
अदायगयविरायन्तपवरमणिरयणहारनिउरुम्बं । हारनिउरुम्बलम्बियकश्चणमयकिङ्किणीजालं॥ जालन्तरनिन्तपरिप्फुरन्तदीसन्तविविहमणिकिरणं । मणिकिरणुजलमउडाहि कणयपडिमाहि पज्जुत्तं ।। दिवा य तेण तेहि य निस्थिण्णभवणवा तहिं गणिणी । सिरिसरिसरूवसोहा गुणरयणविभूसिया सोम्मा ॥ आसीणा समणोवासियाहि तह साहूणीहि परिकिण्णा । संपुण्णमुहमियङ्का निसि ब्य नक्खत्तपन्तीहिं ।। विच्छूढरोसतिमिरा फुरन्तबिम्बाहरारुणच्छाया । उझियताराहरणा रयणिविरामे ब पुव्वदिसा ।। धवलपडपाउयङ्गी तिव्वतवोलुग्गमुद्धमुहयन्दा । जलरहियतलिणजलहरपडलपिहिय व्व सरयनिसा ॥
॥६०९॥
॥६०९
RECRUECALCOHORRECICIALSO
अवचूललग्नमरकतमयूखहरितायमानसितचामरम् । सितचामरदण्डचामीकरप्रभापिञ्जरादर्शम् ।। आदर्शगतविराजप्रवरमणिरत्नहारनिकुरम्बम् । हारनिकुरम्बलम्बितकाञ्चनमयकिङ्किणीजालम् ।। जालान्तरगतपरिस्फुरदृश्यमानविविधमणिकिरणम् । मणिकिरणोज्ज्वलमुकुटाभिः कनकप्रतिमाभिः प्रयुक्तम् ।। दृष्टा च तेन तैश्च निस्तीर्णभवार्णवा तत्र गणिनी । श्रीसदृशरूपशोभा गुणरत्नविभूषिता सौम्या । आसीना श्रमणोपासिकाभिस्तथा साध्वीमिः परिकीर्णा । संपूर्णमुखमृगाका निशेष नक्षत्रपंक्तिभिः ।। विक्षिप्तरोषतिमिरा स्फुरबिम्बाधरारुणच्छाया। उज्झितताराभरणा रजनीविरामे इव पूर्वदिक् ।।
धवलपटप्रावृताङ्गी तीव्रतपोऽवरुग्ण (कृश) मुग्धमुखचन्द्रा । जलरहिततलिन(कृश)जलधरपटलपिहितेव शरनिशा ।। १ पज्जतं ख । २ तहियं-क ख । ३ निच्छूट-क।
Jarducation
bional
For Private & Personal Use Only
wwalibrary.org