SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा । ॥७७६॥ Jain Education 'तुम्भे चैव एत्थ विग्गहसहासया, विग्गहो उग ममं सह इमेण । एत्थन्तरंमि वाणमन्तरेण 'अरे खुद्दपुरिस, कीइसो तुह इमिणा विहो' ति भणमा समाहओ खग्गलडीए कुमारो । 'इण हण' त्ति भणमाणो य सपरियणो उवडिओ विग्गहो । छूढाई ओहरणाई । सिक्खाइसएण पायं वञ्चियाई कुमारेण । जाओ य से भासुरभावो । तओ उक्कडयाए पुण्णस्स पडियार वीरियपरिणईए दुप्पधरिसare समभाव हीणया विग्गहादीनं केसरिकिसोर एण विय भिन्दिऊण गैयपीढं विविश्वत्रिय विग्गह पुरिसे 'उवयारि' ति अदाऊण खग्गष्पहारं केसायडूणेण पाडिओ विग्गहो । कओ से उपरि पाओ । एत्थन्तरंमि कुमारपरियणेण पाडिया विग्गहपुरिसा, 'जयह कुमारो' त्ति समुदाइओ कलयलो । पणट्ठो वाणमन्तरो । चिन्तियं च णेण । अहो से पावकम्मस्स अणाउलत्तणं, अहो माहप्पपगरिसो, अहो कयन्नुया अहो एगसारत्तणं; अहो मे अहम्नया, जमेवमवि एसो न वावाइओ त्ति । ता इमं एत्थ तात्र पत्तयालं, जमओज्झाउरिं बसायेन। ततो यूयमेवात्र विग्रहसभासदः विग्रह पुनर्मम सहानेन । अत्रान्तरेण वानमन्तरेण 'अरे क्षुद्र पुरुष ! कीदृशस्तवानेनविग्रहः' इतिभणता समाहतः खड्गयष्ट्या कुमार: । 'जहि जहि' इति णश्च सपरिजन उपस्थितो विग्रहः । क्षिप्तानि प्रहरणानि, शिक्षातिशयेन प्रायो वञ्चितानि कुमारेण जातश्च तस्य भासुरभावः । तत उत्कटतया पुण्यस्य प्रकृष्टतया वीर्यपरिणत्या दुष्प्रधर्षतया स्वामिभावस्य हीनतया विग्रहादीनां केसरिकिशोर केणेव भित्त्वा गजपीठं विक्षिप्य (दूरीकृत्य ) विग्रहपुरुषान् 'उपकारी' इत्यदत्त्वा खड्गप्रहारं केशाकर्षगेन पातितो विग्रहः । कृतस्तस्योपरि पादः । अत्रान्तरे कुमारपरिजनेन पातिता विग्रहपुरुषाः । 'जयति कुमारः' इति समुद्धावितः कलकलः । प्रनष्टो वानमन्तरः चिन्तितं च तेन - अहो तस्य पापकर्मणोऽनाकुलत्वम्, अहो माहात्म्यप्रकर्षः, अहो कृतज्ञता अहो एकसारत्वम् ; अहो मेऽधन्यता, यदेवमप्येष न व्यापादित इति । तत इदमत्र प्राप्तकालम्, यदयोध्यापुरीं गत्वा निवेदयाम्येतस्य विनिपातम् जनयाम्येतत्परिजनस्य शोकम् १ दुद्धरिसाए डे. ज्ञा. २ गवोढं डे. शा. ३ कम्मन्नया डे. ज्ञा. ४ ओहरण (दे.) शस्त्रम् । onal For Private & Personal Use Only अमो भवो । ॥७७६ ॥ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy